शिवशक्तेः मेलनस्य विशेषोत्सवः महाशिवरात्रिः
एकस्मिन् वर्षे १२ शिवरात्रिः भवति, परन्तु फाल्गुनमासस्य महाशिवरात्रेःविशेषं महत्त्वम् अस्ति। पौराणिकग्रन्थानुसारं भगवतः शिवशक्तयोःच संयोगः अस्मिन् दिने अभवत्। शिवरात्रेः इत्यस्य अर्थः “यस्याः रात्रौ शिवसिद्धान्तेन सह निकटसम्बन्धः अस्ति” इति शिवस्य प्रियतमा रात्रिः शिवरात्रिः इति कथ्यते। शिवपुराणस्य ईशानसंहितायां उक्तं यत् फाल्गुनकृष्णचतुर्दशीयाः रात्रौ आदिदेव भगवान् शिवः कोटिसूर्यप्रभावेण लिङ्गरूपेण प्रादुर्भूतः-
फाल्गुनकृष्णचतुर्दश्यामादिदेवो महानिशि।
शिवलिंगतयोद्भूत: कोटिसूर्यसमप्रभ:॥
शिवपुराणे उल्लिखितायाः कथायाः अनुसारम् अस्मिन् दिने भगवान् शिवः पार्वती मात्रा सह च विवाहं कृत्वा महादेवेन वैराग्यजीवनस्य त्यागं कृत्वा गृहस्थस्य जीवनं स्वीकृतवान्। अस्मिन् दिने आदिदेवमहादेवस्य विधिपूर्वकं पूजां कृत्वा सर्वाभिलाषाः पूर्णाः भवन्ति, क्लेशानां निराकरणं च भवति।
फाल्गुनकृष्णचतुर्दशीयाः रात्रौ एव शिवस्य प्रादुर्भूतः अत एव एषा रात्रिः महाशिवरात्रिः इति कथ्यते। भगवतः शिवस्य ताण्डवस्य भगवत्याः च लस्यनृत्यस्य कारणं ब्रह्माण्डे संतुलनं निर्वाह्यते, अन्यथा तण्डवनृत्यस्य कारणेन ब्रह्माण्डस्य खण्डखण्डं भग्नं स्यात्। अत एव महत्त्वपूर्णः दिवसः अस्ति।
फाल्गुनशिवरात्रेः हिन्दूधर्मे विशेषं महत्त्वम् अस्ति। यद्यपि प्रतिमासं शिवरात्रिः कृष्णपक्षस्य चतुर्दशीयां भवत्येव परं फाल्गुनमासे शिवरात्रि: विशेषतया फलप्रदः इति मन्यते। अस्मिन् दिने उपवासं कुर्वन्तः प्रार्थनां कुर्वन्तः भक्ताः महादेवः प्रसन्नः भवति इति धार्मिकः विश्वासः अस्ति। महादेवस्य प्रसादेन मनुष्याणां जीवने सर्वदा सुखं समृद्धिः च भवति।
-डॉ. पवनशर्मा
शिवशक्तेः मेलनस्य विशेषोत्सवः महाशिवरात्रिः-डॉ. पवनशर्मा
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment