Ad image

CM Sukhu: राजनैतिकदलानि धनशक्त्या लोकतान्त्रिकव्यवस्थां दुर्बलं कुर्वन्ति, लोकतन्त्रस्य महान् उत्सवे तेभ्यः उपयुक्तम् उत्तरं दातव्यम्

CM Sukhu: राजनैतिकदलानि धनशक्त्या लोकतान्त्रिकव्यवस्थां दुर्बलं कुर्वन्ति, लोकतन्त्रस्य महान् उत्सवे तेभ्यः उपयुक्तम् उत्तरं दातव्यम् हिमसंस्कृतवार्ता:- शिमला।  लोकतन्त्रस्य महदुत्सवे धनशक्त्या लोकतान्त्रिकव्यवस्थां दुर्बलं कुर्वन्तः राजनैतिकदलानां कृते समुचितं उत्तरं दातुं मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः राज्यस्य जनान् आह्वयत्। सः षट् विद्रोही काङ्ग्रेसविधायकानाम् उपरि अपि बहुधा आक्षेपं कृतवान्। एते विधायकाः दलचिह्नेन निर्वाचने विजयं प्राप्तवन्तः इति सः अवदत्। यदि काङ्ग्रेसपक्षस्य प्रतीकं न स्यात् तर्हि ते कदापि विधायका: न

डॉ मनोज शैल By डॉ मनोज शैल

SMC Election 2024 : रश्मि राजकीयमाध्यमिकविद्यालयस्य डडौरस्य एसएमसी-अध्यक्षा जाता

SMC Election 2024 : रश्मि राजकीयमाध्यमिकविद्यालयस्य डडौरस्य एसएमसी-अध्यक्षा जाता हिमसंस्कृतवार्ता: - लघ्वीकाशी मण्डी। समग्रशिक्षाभियानस्य हिमाचलप्रदेशस्य परियोजनानिदेशकस्य निर्देशानुसारं राजकीय-माध्यमिक-विद्यालयस्य डडौरस्य विद्यालयप्रबन्धनसमित्याः (एसएमसी) गोष्ठी ११-०६-२०२४ दिनाङ्के राजकीयमाध्यमिकविद्यालये डडौरे श्रीआलमरामस्य, पूर्वपार्षद:, नगरपरिषद: अध्यक्षतायां सम्पन्ना। यस्मिन् पूर्वतनकार्याणां समीक्षा कृता। अपि च अग्रिमत्रिवर्षेभ्यः विद्यालयप्रबन्धनसमित्या: सङ्घटनम् कृतम्। यस्मिन् सर्वसम्मत्या श्रीमती रश्मि अध्यक्षा, श्री परमानन्द:, श्रीमती आशा देवी, श्रीमती रीता देवी, श्रीमती कमला देवी सर्वसम्मत्या कार्यकारिण्या: सदस्यत्वेन

HP NEWS : चतुर्पञ्चहोरापूर्वं भूस्खलनस्य विषये सूचनां दास्यति अनुप्रयोग:

HP NEWS : चतुर्पञ्चहोरापूर्वं भूस्खलनस्य विषये सूचनां दास्यति अनुप्रयोग:, भारतीय-भूवैज्ञानिकसर्वेक्षणं भूस्खलनस्य विषये अनुप्रयोगं सज्जीकरोति। हिमसंस्कृतवार्ता: - शिमला।  भारतीय-भूवैज्ञानिकसर्वेक्षणं भूस्खलनस्य विषये अनुप्रयोगं सज्जीकरोति। अनुप्रयोग: जनानां कृते अतीव सहायकं सिद्धं भविष्यति। । अस्य नाम Landslide App इति भविष्यति।   एतेन अनुप्रयोगेण जनाः चतुर्पञ्चहोरापूर्वं भूस्खलनसम्बद्धा: सूचना: प्राप्स्यन्ति । देशस्य भूस्खलनप्रभावितक्षेत्राणां कृते एष: अनुप्रयोग: सज्जीक्रियते। एषा सूचना मंगलवासरे शिमला-नगरस्य पीटरहोफ्-अतिथिगृहे भूस्खलन-आपदा-संकट-निवृत्तिः, समन्वयः, सहकार्यं, कौशल-वर्धनं,

Editor's Pick

Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता: राष्ट्रीयवार्ता: लद्दाखक्षेत्रे एकस्मिन्

Weather
25°C
Himachal Pradesh
overcast clouds
25° _ 25°
84%
2 km/h
Mon
25 °C
Tue
27 °C
Wed
24 °C
Thu
27 °C
Fri
27 °C

Follow US

Most Read

हिमाचलस्य सर्वकारीयचिकित्सालेयु क्रास्ना संस्थायाः परीक्षणप्रयोगशालाः स्थगिताः

हिमाचलस्य सर्वकारीयचिकित्सालेयु क्रास्ना संस्थायाः परीक्षणप्रयोगशालाः स्थगिताः हिमाचलस्य सर्वकारीयचिकित्सालयेषु रोगिभ्यः निःशुल्कपरीक्षणसुविधां दत्तवती क्रास्ना

Dr.Amandeep Sharma By Dr.Amandeep Sharma

HP Election : सुधीरशर्मा सुखविन्दरसिंहसुक्खुं काङ्ग्रेसस्य अन्तिमः मुख्यमन्त्री इति अवदत्

HP Election : सुधीरशर्मा सुखविन्दरसिंहसुक्खुं काङ्ग्रेसस्य अन्तिमः मुख्यमन्त्री इति अवदत् हिमसंस्कृतवार्ता- धर्मशाला।

डॉ मनोज शैल By डॉ मनोज शैल

काङ्ग्रेसः अद्य हिमाचले प्रत्याशीनां घोषणा करिष्यति, उपनिर्वाचनानां कृते अपि सूची प्रकाशिता भवितुम् अर्हति

काङ्ग्रेसः अद्य हिमाचले प्रत्याशीनां घोषणा करिष्यति, उपनिर्वाचनानां कृते अपि सूची प्रकाशिता भवितुम्

डॉ मनोज शैल By डॉ मनोज शैल

Lok Sabha Session : २४ जूनतःआरभ्यते १८ तमायाः लोकसभायाः प्रथमसत्रम्

Lok Sabha Session : २४ जूनतःआरभ्यते १८ तमायाः लोकसभायाः प्रथमसत्रम् हिमसंस्कृतवार्ता: ।

हिमाचलदिवसः- १९४८ तमे वर्षे एप्रिलमासस्य १५ दिनाङ्के अभवत् राज्यस्य निर्माणम्

हिमाचलदिवसः- १९४८ तमे वर्षे एप्रिलमासस्य १५ दिनाङ्के अभवत् राज्यस्य निर्माणम् १९४८ तमे

Dr.Amandeep Sharma By Dr.Amandeep Sharma

HP NEWS: HRTC इत्यस्य २५० मार्गाः हिमपातेन प्रभाविताः

HP NEWS: HRTC इत्यस्य २५० मार्गाः हिमपातेन प्रभाविताः, निगमस्य ५० बसयानानि अद्यापि

Dr.Amandeep Sharma By Dr.Amandeep Sharma

रामललाप्रतिष्ठासमारोह:- देवभूमौ हिमाचले चतुर्सहस्राधिकेषु मन्दिरेषु रामललाप्रतिष्ठासमारोहस्य सजीवप्रसारणम्

रामललाप्रतिष्ठासमारोह:- देवभूमौ हिमाचले चतुर्सहस्राधिकेषु मन्दिरेषु रामललाप्रतिष्ठासमारोहस्य सजीवप्रसारणम् हिमसंस्कृतवार्ताः- कार्यालयीय: प्रतिनिधि:। अयोध्यायां रामललाप्राणप्रतिष्ठासमारोहस्य

डॉ मनोज शैल By डॉ मनोज शैल

Himachal Politics: काङ्ग्रेसः मम विरुद्धं दुष्प्रचारं प्रसारयति, परन्तु अहं सेवकवत् कार्यं करिष्यामि- कंगना रणौत

Himachal Politics: काङ्ग्रेसः मम विरुद्धं दुष्प्रचारं प्रसारयति, परन्तु अहं सेवकवत् कार्यं करिष्यामि-

Create an Amazing Newspaper
Discover thousands of options, easy to customize layouts, one-click to import demo and much more.

Sponsored Content

Global Coronavirus Cases

Confirmed

0

Death

0

More Information: Covid-19 Statistics

HP Budget 2024: अपेक्षाणाम् आयव्ययकम् हिमाचले आर्थिकसंकटे अपेक्षानुरूप आयव्ययकस्य आह्वानम्

HP Budget 2024: अपेक्षाणाम् आयव्ययकम् हिमाचले आर्थिकसंकटे अपेक्षानुरूप आयव्ययकस्य आह्वानम् हिमसंस्कृतवार्ता:- शिमला।  मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः स्वस्य कार्यकालस्य द्वितीयं बजटं १७ फरवरी दिनाङ्के प्रस्तोतुं गच्छति। लोकसभानिर्वाचनं अग्रे अस्ति। अस्मिन् बजटे अनेकेषां प्रमुखखण्डानां

डॉ मनोज शैल By डॉ मनोज शैल

Follow Writers

Dr.Amandeep Sharma 298 Articles
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु…
Founder Of Himsanskritam.com
नमो नमः मित्राणि! अहमस्मि डॉ. नरेन्द्रराणा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। अहं सिरमौर-जनपदस्य कोटी उतरोऊ इत्याख्यस्य ग्रामस्य निवासी अस्मि । किञ्च स्वग्रामात् एव संस्कृतस्य-प्रचारप्रसारकार्यं मया क्रियते।…
Youtube
Ad image