Ad image

सुक्खूमन्त्रिमण्डलविस्तार : राजेश धर्माणी यादविन्द्रगोमा च मन्त्रिणौ

सुक्खूमन्त्रिमण्डल विस्तार : राजेश धर्माणी यादविन्द्रगोमा च मन्त्रिणौ राजभवने शपथं गृहीतवन्तौ हिमसंस्कृतवार्ता- शिमला। हिमाचलप्रदेशस्य सुखविन्दरसिंहसुक्खो: मन्त्रिमण्डले द्वौ अपि मन्त्रिणौ प्रविष्टौ। मंगलवासरे सायं बिलासपुरतः राजेशधर्माणी, काङ्गड़ातः यादविन्द्रगोमा च मन्त्रिमण्डले सम्मिलिताः। सायं प्रायः ४:४५ वादने राज्यपालः शिवप्रतापशुक्लः शिमलानगरस्य राजभवने द्वाभ्यां मन्त्रिपदस्य गोपनीयताया: च शपथं दत्तवान् । अस्मिन्नवसरे मुख्यमंत्री सुखविंदरसिंहसुक्खू:, उपमुख्यमंत्री मुकेश: अग्निहोत्री, अन्ये मन्त्रिणः एवं मान्यो मान्या: च उपस्थिता आसन्। राजेशधर्माणी बिलासपुरस्य

Dr.Amandeep Sharma By Dr.Amandeep Sharma

मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः – एफसीए, एफआरए तथा उपहारपत्राणां समयेन समाधानं कुर्वन्तु अधिकारिण:

मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः - एफसीए, एफआरए तथा उपहारपत्राणां समयेन समाधानं कुर्वन्तु अधिकारिण: हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:। मुख्यमन्त्री प्रशासनिकसचिवेभ्य: विभागप्रमुखानाम् अधिकारिभ्य: च निर्देशं दत्तवान् यत् ते विधायकैः उत्थापितानां समस्यानां, उपालम्भानां च समाधानं कर्तुं कस्यापि प्रकारस्य शिथिलतां न दर्शयन्तु, तेषां बहुमूल्याय परामर्शाय च यथायोग्यं प्राधान्यं ददतु। विधायकैः दत्तानां योजनानां विस्तृतपरियोजनाप्रतिवेदनस्य निर्माणे विलम्बं न्यूनीकर्तुं सः अधिकारिणः एफसीए, एफआरए, गिफ्टडीड इत्यादीनाम् औपचारिकतानां समये समाधानं कर्तुं निर्देशं

डॉ मनोज शैल By डॉ मनोज शैल

प्रतिभा पाटिल भारतस्य प्रथमा महिला राष्ट्रपतिः, स्त्रीणां कृतेऽस्ति प्रेरणा

प्रतिभा पाटिल महोदया अष्ठाविंशतितमे एव वयसि शासिकात्वेन निर्वाचिता अभवत् । त्रयोविंशतितमे वयस्येव सहसचिवा (उप) भूत्वा अनेकान् विभागान् निरवहत् । स्त्रीशिक्षणं , तथा सहकारान्दोलनम् एतस्याः आसक्ते: क्षेत्रम् आसीत् ।जुलाय् २५ २००७ तमे वर्षे बुधवासरे श्रीमती प्रतिभापाटीलमहोदया भारतस्य प्रथमा राष्ट्रध्यक्षा इति नूतनां पदवीम् अलङ्कृतवती । काचित् महिला, राष्ट्राध्यक्षरूपेण महिला इति कृत्वा देशस्य स्थितिम् सम्यगवगत्य प्रतिस्पन्दनसमये यथा एकया मात्रा व्यवह्रियते तथैव व्यवहरन्त्याः तस्याः

Dr.Amandeep Sharma By Dr.Amandeep Sharma
Weather
23°C
Himachal Pradesh
broken clouds
23° _ 23°
89%
Wed
28 °C
Thu
25 °C
Fri
26 °C
Sat
23 °C
Sun
21 °C

Follow US

Most Read

CM Sukhu : प्रत्येकं आह्वानं दृढनिश्चयेन सम्मुखीकृत्य आत्मनिर्भरस्य हिमाचलस्य दृष्टिः सफलीकरिष्यामः

CM Sukhu : प्रत्येकं आह्वानं दृढनिश्चयेन सम्मुखीकृत्य आत्मनिर्भरस्य हिमाचलस्य दृष्टिः सफलीकरिष्यामः हिमसंस्कृतवार्ता-

डॉ मनोज शैल By डॉ मनोज शैल

‘हथनीकुण्डं प्रति यमुनाजलं निरन्तरं प्रेष्यते’-हिमाचलसर्वकारः

'हथनीकुण्डं प्रति यमुनाजलं निरन्तरं प्रेष्यते' इति हिमाचलेन हरियाणासर्वकाराय पत्रं लिखित्वा सूचितम् हिमसंस्कृतवार्ता-

Dr.Amandeep Sharma By Dr.Amandeep Sharma

HP Cabinet Decision : कनिष्ठकार्यालयसहायक-(सूचनाप्रौद्योगिकी)-परीक्षाया: परिणामस्य घोषणायै अनुमोदनम्

HP Cabinet Decision : हिमाचलप्रदेश-मन्त्रिमण्डलस्य निर्णया: - कनिष्ठकार्यालयसहायक-(सूचनाप्रौद्योगिकी)-परीक्षाया: परिणामस्य घोषणायै अनुमोदनम् हिमसंस्कृतवार्ता-

डॉ मनोज शैल By डॉ मनोज शैल

Himachal Weather : केषुचित् उच्चपर्वतीय भागेषु वर्षायाः सम्भावना, समतलक्षेत्रेषु त्रिदिवसं यावत् तापतरङ्गस्य सचेतना

Himachal Weather : केषुचित् उच्चपर्वतीय भागेषु वर्षायाः सम्भावना, समतलक्षेत्रेषु त्रिदिवसं यावत् तापतरङ्गस्य

HP Election : हिमाचले लोकसभायाः स्थाने  उपनिर्वाचनानां परिणामानां विषये चिन्तिताः नेतारः।

HP Election : हिमाचले लोकसभायाः स्थाने  उपनिर्वाचनानां परिणामानां विषये चिन्तिताः नेतारः। मुख्यमंत्रिण:

Himsanskritnews : मुख्यवार्ता: –  राष्ट्रीयान्ताराष्ट्रीया: प्रादेशिका: च 

Himsanskritnews : मुख्यवार्ता: -  राष्ट्रीयान्ताराष्ट्रीया: प्रादेशिका: च  विदेशमन्त्री डॉ. सुब्रह्मण्यम जयशंकरः नवदेहल्यां

Priyanka Gandhi : शिमलां प्राप्ता प्रियंकागांधी, कर्तुं शक्नोति निर्वाचनप्रचार:

Priyanka Gandhi : शिमलां प्राप्ता प्रियंकागांधी, कर्तुं शक्नोति निर्वाचनप्रचार: हिमसंस्कृतवार्ता: - शिमला। 

Himsanskritnews Headlines: विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

Himsanskritnews Headlines: विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता: राष्ट्रीयवार्ता:  निर्वाचनप्रचारः - लोकसभानिर्वाचनस्य सप्तमस्य

Create an Amazing Newspaper
Discover thousands of options, easy to customize layouts, one-click to import demo and much more.

Sponsored Content

Global Coronavirus Cases

Confirmed

0

Death

0

More Information: Covid-19 Statistics

देशस्य श्रम-शक्ति-क्षेत्रे महिलानां सहभागिता प्रतिशतं त्रयो-विंशति-मित-तः समेध्य सप्तत्रिंशन्मिता जाता

देशस्य श्रम-शक्ति-क्षेत्रे महिलानां सहभागिता प्रतिशतं त्रयो-विंशति-मित-तः समेध्य सप्तत्रिंशन्मिता जाता देशस्य श्रम- शक्ति- क्षेत्रे महिलानां सहभागिता प्रतिशतं त्रयो-विंशति- मिततः समेध्य सप्तत्रिंशन्मिता जाता। श्रम- जीविका- सचिवा आरती-आहूजा प्रत्यपादयत् यत् देशे श्रमकार्येषु महिलानां

Dr.Amandeep Sharma By Dr.Amandeep Sharma

Follow Writers

Dr.Amandeep Sharma 290 Articles
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु…
Founder Of Himsanskritam.com
नमो नमः मित्राणि! अहमस्मि डॉ. नरेन्द्रराणा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। अहं सिरमौर-जनपदस्य कोटी उतरोऊ इत्याख्यस्य ग्रामस्य निवासी अस्मि । किञ्च स्वग्रामात् एव संस्कृतस्य-प्रचारप्रसारकार्यं मया क्रियते।…
Youtube
Ad image