Ad image

मुख्यमंत्री सुखविन्दरसिंहसुक्खुः – राज्यसर्वकारः एचपीसीएल-इत्यस्य साहाय्येन इथेनॉल- संयन्त्रं स्थापयिष्यति

राज्यसर्वकारः एचपीसीएल-इत्यस्य साहाय्येन इथेनॉल- संयन्त्रं स्थापयिष्यति, प्रतिमासं २१ कोटिरूप्यकाणां भविष्यति आयः हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः गुरुवासरे ऊनामण्डलस्य जीतपुरबेहरीक्षेत्रे स्थाप्यमानस्य इथेनॉलसंयंत्रस्य निर्माणकार्यस्य विषये हिन्दुस्तान- पेट्रोलियम- कार्पोरेशन- सीमितस्य अधिकारिभिः सह गोष्ठीम् कृतवान्। मुख्यमन्त्री उक्तवान् यत् अस्य संयंत्रस्य निर्माणं हिन्दुस्तान- पेट्रोलियम-कार्पोरेशन-सीमितस्य तथा राज्यसर्वकारस्य ५०:५० भागेन भविष्यति। सः अवदत् यत् अस्मिन् भागे राज्यसर्वकारेण संयंत्रस्य निर्माणार्थं दत्ताया: भूमे: व्ययः अपि अन्तर्भवति। सः अवदत् यत्

By डॉ मनोज शैल

अद्यतनः संघर्षः न केवलं भाजपा-काङ्ग्रेसयोः मध्ये अपितु द्वयोः विचारधारयोः – राहुलगान्धी

अद्यतनः संघर्षः न केवलं भाजपा-काङ्ग्रेसयोः मध्ये अपितु द्वयोः विचारधारयोः - राहुलगान्धी काङ्ग्रेसनेता राहुलगान्धी उक्तवान् यत् अद्यतनः संघर्षः केवलं भारतीयजनतापक्षस्य काङ्ग्रेसस्य च मध्ये न अपितु विचारधाराद्वयस्य मध्ये अस्ति। दक्षिणमुम्बईनगरस्य तेजपालभवने जनसभां सम्बोधयन् सः अवदत् यत् एकतः काङ्ग्रेसः सत्ताविकेन्द्रीकरणे बलं ददाति, अपरतः सत्ताधारीपक्षस्य विचारधारा अस्ति यत् देशे केन्द्रात् शासनं कर्तव्यम् इति। राहुलगान्धी मुम्बईनगरस्य महात्मागान्धिनः निवासस्थानात् मणिभवनतः अगस्तक्रांति मैदानं यावत् न्यायसंकल्पपदयात्राम् अकरोत्। राहुलगान्धिनः

भाजपायै धनशक्त्या: अभिमानम् , जनता उत्तरं दास्यति- अनिरुद्धसिंह:

भाजपायै धनशक्त्या: अभिमानम् , जनता उत्तरं दास्यति- अनिरुद्धसिंह: हिमसंस्कृतवार्ता- शिमला।  ग्रामीणविकासपञ्चायतीराजमन्त्री अनिरुद्धसिंहः उक्तवान् यत् भाजपा धनस्य सत्तायाः च गर्वम् करोति, राज्यस्य जनाः भाजपानेतॄणां दम्भं पश्यन्ति। सः अवदत् यत् भाजपानेतारः धनशक्तिद्वारा हिमाचलप्रदेशसर्वकारं अस्थिरीकरणाय असफलतया प्रयतन्ते। अश्वव्यापारेण भाजपादलेन राज्यसभासने निर्वाचने षट् काङ्ग्रेसविधायकान् पारमतदानं कारितम् ततः लोकप्रियसर्वकारस्य पतनस्य षड्यंत्रं च कृतम्। सः अवदत् यत् भाजपायाः वास्तविकं मुखं राज्यस्य जनानां समक्षं प्रकाशितम् अस्ति, अधुना

Editor's Pick

Kangna Ranaut : धर्माधारितम् आरक्षणं नानुमन्यते भाजपा- कंगनारणौत

Kangna Ranaut: धर्माधारितम् आरक्षणं नानुमन्यते भाजपा- कंगनारणौत हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:। मण्डीसंसदीय-निर्वाचनक्षेत्रस्य भाजपा

Weather
5°C
Himachal Pradesh
clear sky
5° _ 5°
79%
2 km/h
Thu
16 °C
Fri
19 °C
Sat
19 °C
Sun
20 °C
Mon
8 °C

Follow US

Most Read

अन्तर्राष्ट्रीयशिवरात्रिमहोत्सवे २१६ देवेभ्यः निमन्त्रणम्, मुख्यमन्त्रिः करिष्यति मार्चनवदिनांके शुभारम्भः

अन्तर्राष्ट्रीयशिवरात्रिमहोत्सवे २१६ देवेभ्यः निमन्त्रणम्, मुख्यमन्त्रिः करिष्यति मार्चनवदिनांके शुभारम्भः अन्तर्राष्ट्रीयशिवरात्रिमहोत्सवः ९ मार्चतः आरभ्यते।

व्यवस्थापरिवर्तनस्य नामधेयेन व्यवस्था-पतनं करोति मुख्यमन्त्री सुक्खुः – जयरामठाकुरः

व्यवस्थापरिवर्तनस्य नामधेयेन व्यवस्था-पतनं करोति मुख्यमन्त्री सुक्खुः - जयरामठाकुरः हिमसंस्कृतवार्ता: - धर्मशाला। विपक्षनेता

By डॉ मनोज शैल

AishwaryaRaiBachchan, AbhishekBachchan संबंध-विच्छेदं (तलाक) इत्यस्य वार्ताया: मध्ये अभिषेकः ऐश्वर्याम् धन्यवादं ददाति

संबंध-विच्छेदं (तलाक) इत्यस्य वार्ताया: मध्ये अभिषेकः ऐश्वर्याम् धन्यवादं ददाति वार्ताहर: - जगदीश

By जगदीश डाभी

HP Politics : हास्यकलाकारेण सह कङ्गनायाः तुलनां कृतवान् विक्रमादित्यः

HP Politics : हास्यकलाकारेण सह कङ्गनायाः तुलनां कृतवान् विक्रमादित्यः हिमसंस्कृतवार्ता:- मण्डी। हिमाचलप्रदेशस्य

National News : प्रमुखा: राष्ट्रीयवार्ता: – पञ्चम-अष्टम-कक्षायाः वार्षिकपरीक्षायां असफलतां प्राप्तानां छात्राणां परवर्ती-कक्षां प्रति पदोन्नति-नीतिः समाप्ता

National News : प्रमुखा: राष्ट्रीयवार्ता: पञ्चम-अष्टम-कक्षायाः वार्षिकपरीक्षायां असफलतां प्राप्तानां छात्राणां परवर्ती-कक्षां प्रति

By डॉ मनोज शैल

KKSU Ramtek : कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालयाय राज्यस्तरीय- अन्तर्विश्वविद्यालयीय- इन्द्रधनुषयुवामहोत्सवे पोस्टरनिर्माणप्रतियोगितायां द्वितीयपुरस्कार:

KKSU Ramtek : कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालयाय राज्यस्तरीय- अन्तर्विश्वविद्यालयीय- इन्द्रधनुषयुवामहोत्सवे पोस्टरनिर्माणप्रतियोगितायां द्वितीयपुरस्कार: हिमसंस्कृतवार्ता:-

By डॉ मनोज शैल

IIT Mandi शोधकर्तारः जैव- अपघटनीय- बहुलक- आधारित-माइक्रोजेल्-विकासं कृतम्, सस्यानां पोषणं वर्धयिष्यते

IIT Mandi शोधकर्तारः जैव- अपघटनीय- बहुलक- आधारित-माइक्रोजेल्-विकासं कृतम्, सस्यानां पोषणं वर्धयिष्यते हिमसंस्कृतवार्ता-

By डॉ मनोज शैल

HP NEWS : पर्वतानां सम्राज्ञी शिमला इत्यत्र पर्यटका: समागताः, हिमाचलप्रदेशस्य पञ्चसु जनपदेषु वर्षा- हिमपातस्य सम्भावना।

पर्वतानां सम्राज्ञी शिमला इत्यत्र पर्यटका: समागताः, रिजप्रांगणे अश्वारोहणस्य आनन्दः प्राप्तः हिमसंस्कृतवार्ता:- शिमला।

By डॉ मनोज शैल
Share Your Story with Us!
At [Your Website Name], we believe that every story deserves to be heard. If you have news, updates, or stories that you'd like to share with our community, we invite you to contribute!

Sponsored Content

Global Coronavirus Cases

Confirmed

65.10M

Death

6.60M

More Information: Covid-19 Statistics

सिरमौरजनपदस्य जिलाप्रशिक्षणसंस्थाने नाहने प्रारम्भिकस्तरीय- सेवारतानां संस्कृतशिक्षकाणां प्रशिक्षणकार्यशालाया: शुभारम्भ:।

सिरमौरजनपदस्य जिलाप्रशिक्षणसंस्थाने नाहने प्रारम्भिकस्तरीय- सेवारतानां संस्कृतशिक्षकाणां प्रशिक्षणकार्यशालाया: शुभारम्भ:। (हिमसंस्कृतवार्ता-प्रवीण कुमार:, सिरमौर:) प्रदेशे शिक्षाक्षेत्रे गुणवत्ताम् आनेतुं सर्वकारेण नैका: प्रयासा: क्रियन्ते। विविधजनपदेषु शिक्षकाणां प्रशिक्षणकार्यशालानाञ्च आयोजनम् क्रियते। तत्रैव सिरमौरजनपदस्य जिलाप्रशिक्षणसंस्थाने नाहनम्–इत्यत्र संस्कृतशिक्षकाणां प्रशिक्षणकार्यशालाया:

Follow Writers

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many…
Founder Of Himsanskritam.com
नमो नमः मित्राणि! अहमस्मि डॉ. नरेन्द्रराणा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। अहं सिरमौर-जनपदस्य कोटी उतरोऊ इत्याख्यस्य ग्रामस्य निवासी अस्मि । किञ्च स्वग्रामात् एव संस्कृतस्य-प्रचारप्रसारकार्यं मया क्रियते।…
Youtube
Exit mobile version