Bhuntar Airport : एलायन्स एयर इत्यस्य दिल्लीतः भुन्तरं प्रति अतिरिक्तविमानयानम् आरब्धम्
हिमसंस्कृतवार्ता – कार्यालयीय: प्रतिनिधि:।
पर्यटनार्थं विश्वप्रसिद्धं कुल्लू-मनाली-नगरं प्राप्तुं इदानीम् अन्यनगराणाम् अपेक्षया सुकरं भविष्यति। पर्यटनर्तौ एलायन्स एयर इत्यनेन दिल्लीतः भुन्तरपर्यन्तं अतिरिक्तविमानसेवा आरब्धा अस्ति। जूनमासस्य द्वितीयदिनात् आरभ्य एटीआर-७२ इति विमानेन पर्यटकानां कृते कुल्लू-मनालीनगरं गन्तुं सुकरं भविष्यति। प्रतिसप्ताहं बुधवासरे रविवासरे च प्रचलति।
कुल्लुतः देहरादूनं यावत् जूनमासस्य १८ दिनाङ्कात् विमानसेवा आरप्स्यते
कुल्लुतः देहरादूननगरं यावत् जूनमासस्य १८ दिनाङ्कात् विमानसेवा आरप्स्यते। अस्मिन् मार्गे एटीआर-७२ विमानस्य विमानयानानि सप्ताहे त्रीणि दिनानि मंगलवासरे, गुरुवासरे, शनिवासरे च भविष्यन्ति । अधुना कुल्लूतः अमृतसरं प्रति विमानयानं सम्पूर्णसप्ताहस्य स्थाने सोमवासरे, बुधवासरे, शुक्रवासरे, रविवासरे च चतुर्दिनानां कृते निर्धारितम्। कुल्लू- मनाली- नगरस्य भुन्तर-विमानस्थानकात् विमानसेवानां विस्तारः कुल्लू- मनाली- नगरस्य पर्यटनाय पक्षं दास्यति। कुल्लू- मनाली- नगरस्य होटलविक्रेतारः चिरकालात् भुन्तरनगरं प्रति विमानसेवा वर्धयितुम् आग्रहं कुर्वन्ति स्म। अस्मिन् कुल्लुतः दिल्लीं प्रति अतिरिक्तविमानयानं प्रारब्धम् अधुना कुल्लुतः देहरादूनपर्यन्तं नूतनसेवा आरभ्यते इति सज्जता अपि सम्पन्ना अस्ति। तस्य समयसूची प्रकाशिता अस्ति। एतदतिरिक्तं कुल्लूनगरं जम्मू-जयपुरनगरयोः सम्पर्कस्य योजना अस्ति। अस्य कृते केन्द्रीयनागरिकविमानमन्त्रालयात् हरितसंकेतः प्राप्तः अस्ति। हिमाचलहोटेल-रेस्टोरन्ट-सङ्घस्य महासंघस्य राज्याध्यक्षः गजेन्द्रठाकुरः अवदत् यत् विमानसेवानां विस्तारः हिमाचलस्य पर्यटनस्य कृते उत्तमः उपक्रमः अस्ति। एतेन कुल्लू-मनाली-पर्यटनस्य गतिः भविष्यति, वी. आई. पी. पर्यटनस्य च वृद्धिः भविष्यति।