Himsanskritnews Headlines: विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता
- ह्य: सायंकाले राष्ट्रपतिभवने मुख्य- निर्वाचन- आयुक्त: राजीवकुमार:, निर्वाचन- आयुक्त: ज्ञानेशकुमार:, डॉ. सुखबीरसिंहश्च राष्ट्रपति द्रौपदी मुर्मू इत्यनया सह मेलनम् कृतवन्तः। सः निर्वाचन-आयोगेन निर्गताया: अधिसूचनायाः प्रतिलिपिं राष्ट्रपतिं समर्पितवान् यस्यां १८ तमे लोकसभायां निर्वाचितानां सदस्यानां नामानि आसान्।
- राष्ट्रपति मुर्मूः निर्वाचनप्रक्रियायाः सफलतायाः कृते मुख्यनिर्वाचन- आयुक्तान् निर्वाचन- आयुक्तान् च अभिनन्दितवती।
- केन्द्रे नूतनसर्वकारस्य निर्माणात् पूर्वं राजनैतिकक्रियाकलापाः तीव्राः भवन्ति । श्व: नवीदिल्लीनगरे एनडीए संसदीयदलस्य गोष्ठी भविष्यणि।
- इण्डीगठबन्धनस्य नेतारः भविष्यस्य रणनीत्याः निर्णयार्थं दिल्लीनगरे अनेकानि समागमानि कृतवन्तः ।
- केन्द्रेण राज्यैः, केन्द्रप्रदेशैः च सह तापसज्जतायाः विषये, चिकित्सालयेषु अग्निदुर्घटनानां निवारणार्थं उपायानां विषये च समीक्षासभा आयोजिता।
- दक्षिणपश्चिममानसूनः कर्णाटकस्य, महाराष्ट्रस्य, तेलङ्गानाया: तटीयस्य आन्ध्रप्रदेशस्य च भागेषु अगच्छत् ।
- जर्मनीदेशस्य म्यूनिखनगरे ISSF विश्वचषकस्यस्य पुरुषस्य १० मीटर् वायुपिस्तौलस्पर्धायां भारतीयशूटरः सरबजोतसिंहः स्वर्णपदकं प्राप्तवान् ।
- जकार्तायां इन्डोनेशिया-ओपन-बैडमिण्टन-प्रतियोगितायां पुरुष-एकल-क्रीडायाः क्वार्टर्-फायनल्-क्रीडायां लक्ष्यसेन्-क्लबं प्राप्तवान् ।
- पर्यटनार्थं विश्वप्रसिद्धं कुल्लू-मनाली-नगरं प्राप्तुं इदानीम् अन्यनगराणाम् अपेक्षया सुकरं भविष्यति। पर्यटनर्तौ एलायन्स एयर इत्यनेन दिल्लीतः भुन्तरपर्यन्तं अतिरिक्तविमानसेवा आरब्धा अस्ति। जूनमासस्य द्वितीयदिनात् आरभ्य एटीआर-७२ इति विमानेन पर्यटकानां कृते कुल्लू-मनालीनगरं गन्तुं सुकरं भविष्यति। प्रतिसप्ताहं बुधवासरे रविवासरे च प्रचलति।
- हिमाचलप्रदेशस्य मनाली इति नाम्ना अन्यत् उपलब्धि: अपि योजिता अस्ति। गौशालग्रामस्य पर्वतारोही कृष्णाठाकुर विश्वस्य सर्वोच्चसरोवरं तिलोचो जितवती अस्ति। कृष्णा नेपालस्य १७,८८२ पादपरिमितस्य थोरङ्ग- ला- दर्रा इत्यत्र अपि ध्वजं उत्तोलितवती अस्ति। कृष्णा अस्मिन् अभियाने पञ्चभिः अमेरिकनपर्वतारोहिभिः, दलस्य नेता निम तेंजिन, निक, जयंथी, जोरेड, जोएल, गाइड तेंजिन च इत्येतै: सह सफला अभवत्।
- हिमाचलविधानसभया विधायकानां कृते आबंटितानां निवासनियमानां परिवर्तनं कृतम्। एतत् परिवर्तनं CAG इत्यस्मात् लेखापरीक्षा आक्षेपं दूरीकर्तुं कृतम् अस्ति। एषा अधिसूचना विधानसभासभापतिना जूनमासस्य ३ दिनाङ्के प्रसारिता अस्ति, या बुधवासरे राजपत्रे प्रकाशिता। अस्य अनुसारं विधानसभायाः हिमाचलप्रदेश- विधानसभासदस्यनियमा-२००२ इत्यस्य नियम- ३ संशोधनं कृतम्।
- लोकनिर्माणमन्त्री विक्रमादित्यसिंहस्य अध्यक्षतायां विभागाधिकारिभिः सह राज्ये प्रधानमन्त्री- ग्रामसड़कयोजना, नाबार्डस्य च अन्तर्गतं क्रियमाणानां विकासात्मककार्याणां समीक्षां सभा आयोजिता। विक्रमादित्यसिंह: प्रधानमन्त्री ग्रामसड़कयोजना-१ तथा २ इत्यस्य सर्वाणि कार्याणि जून २०२४ यावत् सम्पन्नं कर्तुम् अधिकारिभ्यः निर्देशं दत्तवान्।