Dharamshala हिमाचलस्य पर्यटनस्थलं धर्मशाला
धर्मशाला हिमाचलप्रदेशस्य काङ्गड़ामण्डले स्थितम् अस्ति । अनेके जनाः न जानन्ति यत् अस्य नगरस्य द्वौ भागौ स्तः। एकं निम्नधर्मशाला इति नाम्ना प्रसिद्धम् अस्ति, यत् तस्य वाणिज्यिककेन्द्रम् अस्ति, विपणैः, न्यायालयैः, प्रसिद्धेन कोतवालीबाजारः इत्यनेन च पूरितम् अस्ति, यत्र नित्यं आवश्यकवस्तूनि प्राप्यन्ते उपरि धर्मशालायां मैक्लोडगञ्जः अपि च अन्यानि भवनानि सन्ति यानि भवन्तं तस्य औपनिवेशिक-अतीतस्य स्मरणं कारयन्ति । नगरस्य द्वयोः भिन्नयोः भागयोः किमपि भिन्नं भवति । पर्यटकत्वेन अत्र विश्रामस्य, परितः सौन्दर्यस्य प्रशंसायाः च अवसरः प्राप्यते ।
धौलाधर-शृङ्खलायाः उच्छ्रिताः हिम-आच्छादिताः शिखराः सर्वदा धर्मशालायाः निरीक्षणं कुर्वन्ति । तिब्बती बौद्धसंस्कृतेः अधिकांशः भागः मैक्लोटगञ्ज-नगरे दृश्यते, यत्र तिब्बतीसमुदायस्य बहुधा वर्चस्वम् अस्ति । अस्य नगरस्य उपनगरम् अस्ति, २०८२ मीटर् प्रभावशालिनः ऊर्ध्वतायां च स्थितम् अस्ति । अत्र मुख्यमार्गे तिब्बतीकलाशिल्पविक्रयणस्य आपणानि सन्ति, तथैव थान्थुतः मोमोपर्यन्तं विविधानि तिब्बतीव्यञ्जनानि परोक्ष्यन्ते इति खाद्यस्थानानि सन्ति अधिकांशः विपणयः १४ तमस्य दलाईलामायाः आधिकारिकगृहं त्सुग्लाग्खाङ्ग-सङ्कुलस्य परितः केन्द्रीकृताः सन्ति । स्वाभाविकतया तिब्बतीनिर्वासितानां तीर्थस्थलम् अस्ति । पर्यटकाः अत्र दलाई लामा द्रष्टुं, संग्रहालयस्य अन्वेषणं कर्तुं, भिक्षुणां वादविवादं द्रष्टुं, अस्मात् स्थानात् निर्गच्छन्तं सकारात्मकं स्पन्दनं केवलं आनन्दयितुं च आगच्छन्ति ।
धर्मशालायाः तिब्बतीभागस्य अन्वेषणानन्तरं पर्यटकाः ब्रिटिशराजस्य समयस्य भव्यसंरचनायाः सेण्ट् जॉन्स् चर्च इन द वाइल्डर्नेस् इति स्थलं प्रति गन्तुं शक्नुवन्ति। १८५२ तमे वर्षे निर्मितं नवगोथिकशैल्या वास्तुकलायां निर्मितम् अस्ति । १९०५ तमे वर्षे विनाशकात्मके भूकम्पे अपि अक्षुण्णः एव अभवत् इति अस्य प्रदेशस्य कतिपयेषु भवनेषु अन्यतमम् अस्ति । लॉर्ड एल्गिन् इत्यस्य परिसरे एव अन्त्येष्टिः अभवत् । तस्य भ्रमणकाले अस्य बेल्जियमदेशस्य काचस्य गवाक्षाः मा त्यजन्तु ।
धर्मशालायात्रायां भागसुनागजलप्रपातः अपि दर्शनीयः अस्ति । दूरतः दृष्टं दीर्घं श्वेतक्षौमपत्रमिव दृश्यते यत् अवतरन् द्विधा विभक्तं भवति । मैक्लोटगञ्ज-भागसुनाग-मन्दिरयोः अतीव समीपे अस्ति । जलप्रपातस्य दर्शनार्थं जुलै-सेप्टेम्बर-मासयोः मध्ये सर्वोत्तमः समयः भवति । धर्मशालायाः अतीतः अतीव समृद्धः अस्ति, आगन्तुकानां परिचयः काङ्गड़ा कलासंग्रहालये भवति । अत्र गन्तुं कोतवालीबाजारं गन्तव्यम् । अस्य आकारः विशालः नास्ति, परन्तु अत्र रोचकः वस्तुसङ्ग्रहः अस्ति । एतेषु केचन काङ्गडा-नगरस्य प्रसिद्धाः कलाशिल्पाः, शिल्पाः च सन्ति ये ५ शताब्द्याः सन्ति ।
Dharamshala हिमाचलस्य पर्यटनस्थलं धर्मशाला
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment