काङ्ग्रेस-सर्वकारः दरिद्रपरिवारस्य महिलाभ्यः प्रतिवर्षं एकलक्षरूप्यकाणि दास्यति- खडगे
नई दिल्ली। कांग्रेसदलस्य अध्यक्षेण महिलाभ्यः न्यायस्य वचनं दत्त्वा बुधवासरे उक्तं यत् यदि केन्द्रे काङ्ग्रेससर्वकारस्य निर्माणं भविष्यति तर्हि निर्धनपरिवारस्य महिलाभ्यः प्रतिवर्षं एकलक्षरूप्यकाणां सहाय्यं भविष्यति। ‘नारीन्याय’-गारन्टी इति योजनायाः घोषणां कुर्वन् खर्गे अवदत् यत् अस्याः अन्तर्गतं काङ्ग्रेस-पक्षः देशे महिलानां कृते नूतनां कार्यसूचीं निर्धारयितुं गच्छति। सः अवदत् यत् महिलान्यायस्य गारण्टी इत्यस्य अन्तर्गतं काङ्ग्रेसदलं महिलानां कृते पञ्च घोषणां करोति।
सः अवदत् यत्, “काङ्ग्रेसदलेन महिलानां न्यायं प्रदातुं पञ्चसु वचनेषु प्रथमा महालक्ष्मी वचनं अस्ति, यस्याः अन्तर्गतं दरिद्रपरिवारस्य महिलाभ्यः प्रतिवर्षं एकलक्षरूप्यकाणां सहायता भविष्यति। द्वितीयवचनम् अर्धजनसंख्यायाः – पूर्णाधिकारस्य भविष्यति, यस्य अन्तर्गतं केन्द्रसर्वकारस्य नूतननियुक्तिषु महिलाः अर्धं अधिकारं प्राप्नुयुः। सत्तायां सम्मानं तृतीयवचनमस्ति यस्य अन्तर्गतं आंगनबाडी, आशा, मध्याह्नभोजनकार्यकर्तृणां मासिकवेतने केन्द्रसर्वकारस्य योगदानं द्विगुणं भविष्यति। सः अवदत् यत् अधिकारमैत्री चतुर्थवचनम् अस्ति यस्य अन्तर्गतं प्रत्येकस्मिन् पंचायते अधिकारमैत्रीरूपेण पैरा लीगल अर्थात् विधिसहायकस्य नियुक्तिः भविष्यति येन महिलाः स्वाधिकारस्य विषये अवगताः भविष्यन्ति किञ्च आवश्यकसहायतां प्रदास्यन्ति। महिलानां कृते पञ्चमी सावित्री बाई फुले छात्रावासस्य वचनम् अस्ति यस्य अन्तर्गतं भारतसर्वकारः देशे सर्वेषु जनपदेषु मुख्यालयेषु न्यूनातिन्यूनम् एकं महिलाछात्रावासं निर्मास्यति तथा च देशे सर्वत्र एतेषां छात्रावासनाम् संख्या दुगुणा भविष्यति।
काङ्ग्रेस-अध्यक्षः अवदत् यत्, “पूर्वं वयं सहभागिता-न्यायं, कृषक-न्यायं, युवान्यायं च घोषितवन्तः।
काङ्ग्रेस-सर्वकारः दरिद्रपरिवारस्य महिलाभ्यः प्रतिवर्षं एकलक्षरूप्यकाणि दास्यति- खडगे
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment