जनहिताय मौनं न स्थास्यति भाजपा। सर्वकारस्य विरुद्धं संघर्षं सतत् भविष्यति – जयरामठाकुरः
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
विपक्षनेता जयरामठाकुरः अवदत् यत् न केवलं भारतीयाः अपितु समग्रं विश्वं इच्छति यत् प्रधानमन्त्री नरेन्द्रमोदी तृतीयवारं भारतस्य प्रधानमन्त्री भवेत्। जगतः प्रत्येकं कोणात् जनाः तस्य समर्थने स्थिताः सन्ति। तस्य नेतृत्वे भारतेन विकासस्य ऐतिहासिककथा लिखिता, अतः एव प्रत्येकः भारतीयः इच्छति यत् प्रधानमन्त्री नरेन्द्रमोदी पुनः देशस्य प्रधानमन्त्री भवेत्। यदा प्रत्येकः कार्यकर्ता पूर्णबलेन भूमौ कार्यं करिष्यति तदा एव एतत् लक्ष्यं सुलभतया सिद्धं भविष्यति। जयरामठाकुरः अवदत् यत् मतदानस्तरस्य कार्यकर्तारः यथा यथा पूर्णतया कार्यं करिष्यन्ति तथा भाजपायाः विजयः बृहत् भविष्यति। जयरामठाकुरः अवदत् यत् हिमाचलप्रदेशस्य जनानां हितस्य विषये भाजपा कदापि मौनं न स्थास्यति। राज्यसर्वकारस्य असफलतानां विरुद्धं निरन्तरं युद्धं करिष्यति।
जयराम ठाकुरः अवदत् यत् अस्मिन् लोकसभानिर्वाचने भाजपादलेन हिमाचलप्रदेशस्य प्रत्येकं मतदानत: अग्रतां प्राप्तुं लक्ष्यं निर्धारितमस्ति। अस्य लक्ष्यस्य प्राप्तौ मतदानस्तरीयकार्यकर्तृणां सर्वाधिकं योगदानम् भवति। केनापि प्रकारेण जनानां असुविधायै तेषां ध्यानं केन्द्रसर्वकारस्य योजनानां विषये ज्ञानं, तेषां लाभः सर्वेभ्यः सुलभतया उपलभ्यते इति सुनिश्चितं करणीयम्। सः अवदत् यत् कार्यकर्तृणां उत्साहेन अस्मिन् समये भाजपा सर्वेभ्यः मतदानकेन्द्रेभ्य: प्रधानमन्त्रिणं स्वस्य आशीर्वादं दास्यति इति अस्माकं विश्वासः अस्ति।
विपक्षस्य नेता जयरामठाकुरः अवदत् यत् अस्मिन् समये लोकसभानिर्वाचने काङ्ग्रेसनेतृत्वेन इंडियागठबन्धने गतवारस्य अपेक्षया न्यूनानि आसनानि प्राप्नुयुः। यतः तेषां गठबन्धनस्य कार्यसूचौ कुत्रापि भारतस्य विकासस्य दृष्टिः नास्ति। तेषां कार्यसूचौ स्वस्य लाभं विहाय किमपि नास्ति। अत एव भाजपायाः १९५ प्रत्याशिन: स्थापिताः, अद्यापि काङ्ग्रेस-इंडियागठबन्धनयोः मध्ये आसनवितरणस्य युद्धं प्रचलति। जयराम ठाकुरः अवदत् यत् अस्मिन् समये एनडीए गठबन्धनेन चतुःशताधिकानि आसनानि प्राप्यन्ते, देशस्य जनाः विपक्षदलानां विकासविरोधिनां कार्यसूचनाकारणात् पूर्णतया अङ्गीकुर्वन्ति। शिमला नगरसभा निर्वाचनक्षेत्रस्य त्रिदेवपञ्च परमेश्वरसम्मेलने विपक्षनेता वदन् आसीत्।