हिमाचलस्य ५७ औषधीयवनस्पतयः संकटे सन्ति, जैवविविधता, पारम्परिकस्वास्थ्यसेवाव्यवस्था चापि संकटग्रस्ता
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
राज्ये प्राप्ताः ५७ वन्यौषधवनस्पतयः संकटग्रस्ताः सन्ति । एतत् हिमाचलप्रदेशराज्यजैवविविधतामण्डलस्य प्रतिवेदने प्रकाशितम् अस्ति। विलुप्तप्रायाः वन्यजातयः न केवलं अस्य प्रदेशस्य जैवविविधतायाः अपितु तस्य पारम्परिकस्वास्थ्यसेवाव्यवस्थायाः अपि संकटान् जनयन्ति । नगरीकरणं, कृषिविस्तारः, जलवायुपरिवर्तनं च एतेषां अमूल्यवनस्पतिसंसाधनानाम् अवनये योगदानं ददति ।
अनियंत्रितनगरविकासेन बहवः औषधीयवनस्पतिजातयः विस्थापिताः भवन्ति । कृषिविस्तारः य: प्रायः नगदसस्यानां प्रार्थनया चालितः एतान् पारिस्थितिकीतन्त्रान् अवनयति । एतेन जैवविविधतायाः हानिः भवति, पारम्परिकचिकित्साव्यवस्थानां कृते महत्त्वपूर्णानां औषधीयवनस्पतिभण्डारस्य क्षयः च भवति । जलवायुपरिवर्तनेन समस्या अधिका अभवत्, येन विशिष्टौषधवनस्पतयः वृद्ध्यर्थं महत्त्वपूर्णाः वर्षाप्रकारेषु, तापमानेषु च परिवर्तनं जातम् । एतेषु बहवः प्रजातयः विशिष्ट-उच्चतायाः जलवायु-स्थितेः च अनुकूलाः सन्ति, येन ते लघु-लघु-पर्यावरण-परिवर्तनानां प्रति अपि अत्यन्तं संवेदनशीलाः भवन्ति ।
वाणिज्यिकप्रयोजनार्थं अतिकर्तनं अपरं त्रासं जनयति । पारम्परिकप्रथानां कारणेन प्राकृतिकचिकित्सासु वैश्विकरुचिः च इति कारणेन जडीबुटीऔषधानां वर्धमानयाचना: वन्यजनसंख्यासु महत्प्रभावं जनयति अनियमितवनानां कर्तने एतेषां वनस्पतीनां क्षयः भवितुम् अर्हन्ति । स्थानीयपारिस्थितिकीतन्त्रं बाधितं भवितुम् अर्हति । औषधीयवनस्पतिसम्पदां च स्थायित्वस्य कृते त्रासः भवितुम् अर्हति।
संकटे विद्यमानाः वनस्पतय:
हिमाचलप्रदेशराज्यजैवविविधतामण्डलस्य प्रतिवेदनानुसारं वनक्षेत्रेषु मोहरा- अटीस-मीठातेलिया-चोरा-रतनजोत- झरका-कश्मल-भोज-कालाजीरा- तेजपपत्र-सुरंजनकटु-सलामपंजा- सलपर्णी-पाषाणलवङ्ग-शिंगली-मिंग-सोमलता-ककोली-कुकटी-जीवक- ऋषबक-खुरायनी-अजवायन च एता: वनस्पतय: विलुप्तप्रायाः सन्ति। एतदतिरिक्तं बसन्त-जुफ्फा-हुबर-धूप- क्षीरककोरी-वृधि-ऋद्धि-जटामांसी- गौजवान-ततपलंगा-दुधियाबाच-करु- सलाममिश्री-रेवंदचीनी-ब्रह्मकमल- भूतकेसी-नेरधूप-चौरत्य-लोध-बिरमी- प्रश्नपरणी-टिमरु-इत्येतेषां च वनेषु दुर्लभाः प्रजातयः सम्मिलिता: सन्ति ।
हिमाचलस्य ५७ औषधीयवनस्पतयः संकटे सन्ति, जैवविविधता, पारम्परिकस्वास्थ्यसेवाव्यवस्था चापि संकटग्रस्ता
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग
ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001
संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Leave a comment