हिमाचलमन्त्रिमण्डलम्: सघोषविक्रयेण सहनिविदाद्वारा आबकारीनीतिः अनुमोदिता, पशुपालनविभागे बहुकार्यकार्यकर्तॄणां १००० पदानि पूरयिष्यन्ते
हिमसंस्कृतवार्ता- शिमला।
मुख्यमन्त्रिण: सुखविन्दरसिंहसुक्खो: अध्यक्षतायां शनिवासरे राज्यमन्त्रिमण्डलस्य गोष्ठी अभवत्। सत्रे २०२४-२५ वित्तवर्षस्य सघोषविक्रयेण सह-निविदाद्वारा आबकारीनीतिः अनुमोदिता। पशुपालनविभागस्य सुचारुकार्यं सुनिश्चित्य मन्त्रिमण्डलेन पशुचिकित्साधिकारिणां सहायार्थं विभागे १००० बहुकार्यकर्मचारिणां नियुक्तेः अनुमोदनं कृतम्। सभायां लोकनिर्माणविभागे JOA (IT) इत्यस्य ३० पदानि पूरयितुम् अपि अनुमोदनं दत्तम्। सभायां लोकनिर्माणविभागस्य वास्तुकारप्रकोष्ठे वरिष्ठ- प्रारूपकारस्य ४ रिक्तपदानां पूरणार्थम् अनुमोदनं दत्तम्। राज्यसर्वकारस्य निर्देशानुसारं आवश्यकयोग्यतां पूरयन्तः पीटीए नीतेः अन्तर्गतं नियुक्तानां ४६ योग्यशिक्षकाणां सेवां नियमितं कर्तुं अपि सभायां निर्णयः कृतः। सभायां १० खाद्यसुरक्षावाहनानि क्रेतुं स्वास्थ्यविभागे १० खाद्यविश्लेषकाणां, १० परिचारकाणां, १० चालकानां च सेवां ग्रहीतुं च निर्णयः कृतः।
मन्त्रिपरिषद: गोष्ठ्यां ज्वालामुखीविधानसभाक्षेत्रे राजकीयमाध्यमिकविद्यालय: बंगाल चौकी, थरांगनं, सलिहारं, बोहन भट्टी, देहरियां च राजकीये उच्चविद्यालये, राजकीय- उच्चविद्यालय: चौकाठ: राजकीय- वरिष्ठ- माध्यमिक- विद्यालये जयसिंहपुरविधानसभाक्षेत्रे राजकीयमाध्यमिकविद्यालय: चन्द्रौणं राजकीय- उच्च- विद्यालये स्तरोन्नतं कर्तुं निर्णय: स्वीकृत:। एतदतिरिक्तं चम्बाजनपदस्य राजकीय- माध्यमिक- विद्यालय: फगोट: राजकीये उच्चविद्यालये, राजकीय: उच्चविद्यालय: जोलना, रंग, भराड़ी मथोलु च राजकीयवरिष्ठमाध्यमिकविद्यालये स्तरोन्नतं कर्तुं शिमलाजनपदस्य ठियोगक्षेत्रस्य राजकीयमाध्यमिकविद्यालय: कराणा राजकीये उच्चविद्यालये आवश्यकपदैः सह उन्नयनस्य निर्णयः अभवत्। मन्त्रिमण्डलेन ग्रामपञ्चायतमशोबरा, ब्योलिया च अधिकक्षेत्राणि नगरनिगमशिमलापरिधिमध्ये समावेशितुं अनुमोदितानि येन क्षेत्रवासिनां कृते उत्तमसुविधाः प्रदातुं शक्यन्ते। मन्त्रिमण्डलेन काङ्गड़ामण्डलस्य ज्वालामुखी, जयसिंहपुरं, पालमपुरम् इत्यत्र जलशक्तिविभागप्रभागाः उद्घाटयितुं निर्णयः कृतः।
जलशक्तिविभागस्य कार्यानुष्ठानं सुव्यवस्थितं कर्तुं जनानां सुविधायै च मन्त्रिमण्डलेन जलशक्तिविभागस्य डलहौजीतः चम्बामण्डलस्य चुवाडीं स्थानान्तरणं कृत्वा शिमलामण्डलस्य जलशक्तिविभागस्य कसुम्पटी, सुन्नी, नेरवा मतियाना इत्यत्र च विभागानां पुनर्सङ्घटनस्य निर्णयः कृतः।
मन्त्रिमण्डलेन लोकनिर्माणविभागस्य ममलीगखण्डं अर्कीविभागात् सोलनविभागं प्रति जनानां सुविधायै स्थानान्तरयितुम् अपि निर्णयः कृतः। मन्त्रिमण्डलेन हमीरपुरमण्डलस्य नादौननगरे लोकनिर्माणविभागस्य विभागः, बडंसरविधानसभाक्षेत्रस्य बिझड़ीक्षेत्रे लोकनिर्माणविभागस्य उपमण्डलं च उद्घाट्य एतेषु आवश्यकपदस्थानानि पूरयितुं निर्णयः कृतः। अस्य अतिरिक्तं हरोलीक्षेत्रे लोकनिर्माणविभागस्य नूतनविभागमपि उद्घाट्य आवश्यकपदानां सृजनेन पूरयितुं तथैव च आवश्यकपदैः सह उपतहसीलप्रागपुरं काङ्गरामण्डले तहसीलं यावत् उन्नयनं कृत्वा अपि निर्णयः कृतः।
मण्डीमण्डलस्य धर्मपुरे अनुमंडलपुलिसकार्यालयस्य उद्घाटनं, हमीरपुरजनपदस्य भोरञ्जपुलिसस्थानकान्तर्गतं लदौरोरे पुलिसचौकी उद्घाटनं तथा कुल्लूमण्डलस्य पुलिसचौकीमणिकर्णस्य पुलिसथानारूपेण उन्नयनस्य सङ्गमेन सह विभिन्नपदानां पूरणस्य चर्चा कृता। बड्डीपुलिसमण्डले नगरपुलिसचौकीवर्द्धमानं कार्यात्मकं कर्तुं विविधवर्गपदानां निर्माणं पूरणं च करणीयम् इति निर्णयः अपि कृतः।
मन्त्रिमण्डलेन कांगड़ाजनपदस्य जिलास्तरीयं छिन्जसल्याना, लिदबारमेला, ऊनाजनपदस्य हरोली- उत्सव तथा बिलासपुरजनपदस्य घुमरवींक्षेत्रस्य ग्रीष्मोत्सवस्य राज्यस्तरीये मेलापके उन्नयनं कर्तुं अनुमोदनम् कृतम्। एतदतिरिक्तं जयसिंहपुरस्य होलीमेला, जिला बिलासपुरस्य अजमेर (भराड़ी) ग्रीष्मकालीनमहोत्सवः, संगला होलीमहोत्सवः, गंगाथ- कारुमहाराज मेला च जिलास्तरीयमेलासु उन्नयनस्य निर्णयः अपि कृतः।
हिमाचलमन्त्रिमण्डलम्: पशुपालनविभागे बहुकार्यकार्यकर्तॄणां १००० पदानि पूरयिष्यन्ते
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment