हिमाचलसर्वकारेण कर्मचारिभ्य: चतुर्प्रतिशतं महार्घतावृत्ते: अधिसूचना प्रसारिता
हिमसंस्कृतवार्ता- शिमला।
हिमाचलप्रदेशसर्वकारेण अप्रैलमासस्य प्रथमदिनात् आरभ्य सर्वकारीयकर्मचारिभ्यः चतुर्प्रतिशतं महार्घतावृत्ति: (डीए) दातुम् अधिसूचना प्रसारिता। बजटप्रतिज्ञां पूरयन् मुख्यमन्त्री सुखविन्दरसिंहसुक्खो: नेतृत्वे काङ्ग्रेससर्वकारेण शनिवासरे आधिकारिकं ज्ञापनपत्रं प्रसार्य आगामिमासात् राज्यसर्वकारकर्मचारिभ्यः चतुर्प्रतिशतं महार्घतावृत्ते: घोषणा कृता। प्रधानसचिवः (वित्तम्) शनिवासरे मन्त्रिमण्डलस्य सभायाः अनन्तरं प्रसारितायां अधिसूचनायां उक्तवान् यत्, २०२४ तमस्य वर्षस्य अप्रैलमासस्य प्रथमदिनात् चतुर्प्रतिशतदरेण वर्धितां महार्घतावृत्ति: दास्यते। एतस्याः घोषणायाः अनन्तरं सर्वकारीयकर्मचारिणाम् अधिकारिणां च विद्यमाना महार्घतावृत्ति: डीए (३४ प्रतिशतात् ३८ प्रतिशतं यावत् वर्धते।
एते आदेशाः अखिलभारतीयसेवानाम् अधिकारिणां, हिमाचलप्रदेशन्यायसेवायाः अधिकारिणां, यूजीसी- वेतनमानस्य अन्तर्गतं राज्यसर्वकारस्य कर्मचारिणां च कृते अपि प्रवर्तन्ते। सः सूचितवान् यत् एतत् अतिरिक्तं महार्घतावृत्ति: मईमासस्य २०२४ तमे वर्षे देयस्य अप्रैल, २०२४ तमस्य वर्षस्य वेतनेन सह नगदरूपेण भुक्तं भविष्यति तथा च २०२२ तमस्य वर्षस्य जुलै-मासस्य १ दिनाङ्कात् सञ्चितस्य अवशिष्टधनस्य भुक्तिः पृथक्-पृथक् आदेशैः अस्मिन् कोषे निर्धारितरीत्या प्रदास्यते।
३ जनवरी २०२२ दिनाङ्कस्य आधिकारिकज्ञापनपत्रे निहिताः अन्ये नियमाः शर्ताः च प्रवर्तन्ते एव। एषा घोषणा राज्ये २.६६ लक्षकर्मचारिणां लाभाय भविष्यति। १७ फरवरी दिनाङ्के २०२४-२५ तमस्य वर्षस्य वार्षिकं बजटं प्रस्तुतं कुर्वन् मुख्यमन्त्री मार्चमासे डीए अधिसूचनां करिष्यति इति अवदत्। राज्यकर्मचारिणां कृते प्रायः १२ प्रतिशतं डीए ऋणं भवति, यस्य भुक्तिः त्रिषु चरणेषु भवितुं शक्यते।
हिमाचलसर्वकारेण कर्मचारिभ्य: चतुर्प्रतिशतं महार्घतावृत्ते: अधिसूचना प्रसारिता
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment