HP Budget Session : विधानसभायाः संकल्पप्रस्ताव – हिमाचले दृढ़तया कार्यान्विता भविष्यति मानसिकस्वास्थ्यनीतिः – धनीरामशाण्डिल:
हिमसंस्कृतवार्ता- शिमला।
स्वास्थ्यमन्त्री कर्णलः धनीरामशण्डिलः अवदत् यत् हिमाचालप्रदेशे मानसिकस्वास्थ्यनीतिः दृढ़तया कार्यान्विता भविष्यति। चिकित्सालयेषु मनोचिकित्सायाः प्रकरणाः आगच्छन्ति। रोगिणां परामर्शार्थं आधारभूतसंरचना विकसिता भविष्यति। मनोरोगचिकित्सकाः खण्ड-स्तरीय-चिकित्सालयेषु नियोजिताः भविष्यन्ति तथा च मानसिक-रोग-औषधानि अपि राज्ये आवश्यक-औषधानां सूचौ समाविष्टानि भविष्यन्ति। हिमाचलप्रदेशे ६ प्रतिशतं जनाः मानसिकरोगेण पीडिताः भवन्ति । सः हिमाचलदेशे आदर्शं मादकद्रव्यनिवारणकेन्द्रं उद्घाटयितुं भाषितवान् ।
स्वास्थ्यमन्त्री शाण्डिलः राज्यसभायां विधायकेन भवनीसिंहपठानियाद्वारा आनीतस्य अराजकीयसंकल्पप्रस्तावस्य विषये चर्चायाः समये एतां सूचनां दत्तवान्। सः अवदत् यत् परामर्शः एक: विषयः भवेत् इति आवश्यकता वर्तते। एतस्य विषये जनान् जागरूकतायै कार्यक्रमाः भवेयुः। मनोचिकित्सकानाम् पदानि चिकित्सालयेषु पूरिताः भविष्यन्ति। सः अवदत् यत् बालकाः विद्यालयं गच्छन्ति यावत् न प्रत्यागच्छन्ति तावत् मातापित्रो: उपरि प्रभाव: एव तिष्ठति। सः अवदत् यत् आत्महत्यायाः प्रकरणा: चिन्ताजनकाः सन्ति। टाण्डाचिकित्सामहाविद्यालये मानसिकरोगाणां चिकित्सालयं अधिकं सुदृढं कर्तुं आवश्यकता वर्तते।
बालका: यस्मिन् वातावरणे भवन्ति तत्र ध्यानस्य आवश्यकता: विनोदसुल्तानपुरी
विधायक: विनोदसुल्तानपुरी उक्तवान् यत् एषः महत्त्वपूर्णः विषयः अस्ति यत् बालका: यस्मिन् वातावरणे भवन्ति तत्र ध्यानस्य आवश्यकता: वर्तते। एष: विषय: गम्भीरतापूर्वकं ग्रहीतव्य:। पूर्वसांसदः अपि मनोचिकित्सया पीडित अभवत् । पूर्वं संयुक्तपरिवाराः आसन् । यस्मिन् वातावरणे बालकाः सन्ति तस्मिन् वातावरणे ध्यानं दातुं आवश्यकता वर्तते। बालकाः चलदूरवाण्यां व्यस्ताः सन्ति। मातापितरौ अपि एतस्य पालनं कर्तुं आवश्यकता अस्ति।
मन्त्रिण: पुत्र: इति बृहद् नास्ति, दरिद्रस्य संस्कारयुत: बालकः उत्तमः – परमार:
भाजपाविधायक: विपिनसिंहपरमार: सदने हुतात्मन: विक्रमबत्रावर्यस्य स्मरणं कृतवान्। सः अवदत् यत् मनसः विकारस्य कारणात् बहवः जनाः विषादेण ग्रस्ता: भवन्ति। संस्कारं न दातुं मातापितरौ उत्तरदायी भवत:, न तु बालका:। युवभ्य: कः अनुचितशिक्षां ददाति तत्रापि अवधानं दातव्यम्। सन्तुष्ट: विधायक: भवानीसिंहपठानिया संकल्पप्रस्तावं संकल्पप्रस्तावं प्रतिहृत्वान्।
विधानसभायाः १५ तः १६ सदस्याः मनोचिकित्साभिः पीडिताः भवितुम् अर्हन्ति
काङ्ग्रेस-पक्षस्य विधायक: भवानीसिंहपठानिया सदने उक्तवान् यत् देशे मनोचिकित्सा-पीडितानां संख्या वर्धमाना अस्ति। हिमाचलप्रदेश: अपि एतेन अस्पृष्टः नास्ति। देशस्य पञ्चसु जनानां मध्ये एकः मानसिकरोगेण पीडितः भवति । अस्मिन् अनुपातेन हिमाचलप्रदेशे प्रायः १५ लक्षं सदस्याः, विधानसभायां १५ तः १६ सदस्याः च मनोचिकित्सायाः पीडिताः भवितुम् अर्हन्ति । एतस्याः गम्भीरसमस्यायाः निवारणार्थं नीतिनिर्माणार्थं च सर्वकारेण आधारभूतसंरचनाया: विकास: करणीयः। शुक्रवासरे अराजकीयसदस्यकार्यदिवससमये स्थापितस्य संकल्पस्य समये एतत् उक्तम्। सः अवदत् यत् हिमाचले मानसिकरोगिणां कृते उत्तमचिकित्सासुविधाः प्रदातुं देशे उदाहरणानि निर्धारयितुं शक्नोति।