IIT MANDI: अत्याधुनिकसुविधाभिः सुसज्जितः ऊष्मानियंत्रक: (इन्क्यूबेटर) सुनिश्चितं करिष्यति नवजातबालानां पूर्णपरिचर्या
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
नवजातशिशुनां कृते अनेके उष्मानियन्त्रका: (इन्क्यूबेटर्स) निर्मिताः, परन्तु हिमाचलप्रदेशस्य IIT मण्डी इत्यनेन एतादृशः उष्मानियन्त्रक: निर्मितः यः सर्वा: सुविधा: एकत्र प्रदाति। नवजातबालानां परिचर्यायां सर्वेषां आव्हानानां समाधानमपि अस्ति। एतेषां गुणानाम् कारणात् प्रतिष्ठितस्य स्टैन्फोर्ड बायोडिजाइन इनोवेटर्स गैरेज कार्यक्रमस्य कृते अपि अस्य चयनं कृतम् अस्ति। अस्य बृहत्तमं विशेषता अस्ति यत् स्मार्ट- नियन्त्रण- सुविधायुक्त- अनुप्रयोगमाध्यमेन अन्तर्जाल- सम्बद्धतया सह विश्वस्य कुत्रापि दूरस्थ-प्रवेशस्य च माध्यमेन अस्य संचालनं कर्तुं शक्यते नवजातशिशुनां सम्पूर्णा परिचर्या सुनिश्चितं करिष्यति, यतः अत्याधुनिकसुविधाभिः सुसज्जितम् अस्ति।
अस्य विकासः डॉ. गजेन्द्रसिंहः, सहायकाचार्य:, स्कूल् ऑफ मेकेनिकल एण्ड मटेरियल इन्जिनियरिङ्ग, डॉ. सत्वशीलरमेश: पोवार: एवं मेकेनिकल इंजीनियरिंग इत्यस्य तृतीयवर्षस्य छात्र: केशववर्मा च अकुर्वन्। एतत् बहुकार्यात्मकं नवजात उष्मानियन्त्रकरूपेण परिकल्पितम् अस्ति यत् नवजातशिशुनां परिवहनं, गम्भीरपरिचर्यां प्रदातुं च सम्मुखीभूतानां आह्वानानाम् अद्वितीयं समाधानं प्रदाति। पारम्परिक-इन्क्यूबेटर्-इत्यस्य विपरीतम् एतत् यन्त्रं प्रत्येकं शिशो: विशिष्ट-आवश्यकतानां अनुकूलतां कृत्वा स्वतन्त्र-तापक-इन्क्यूबेटर-इत्येतयोः रूपेण कार्यं करोति।
मुख्यानि वैशिष्ट्यानि
अस्य उष्मानियन्त्रकस्य प्रमुखविशेषतानां विषये वदन्, एतत् दृढस्य एल्युमिनियम-चतुष्कोणात् उच्च- पोर्टेबिलिटी सुनिश्चितं करोति, सामान्यचतुश्चक्र-वाहनानां उपयोगेन परिवहनस्य अनुमतिं ददाति अत्र ३५ डिग्री सेल्सियसतः ३८ डिग्री सेल्सियसपर्यन्तं तापमानं भवति। ५० प्रतिशततः ७० प्रतिशतपर्यन्तं आर्द्रतां धारयति। अस्मिन् वयस्क-एम्बुलेन्स-याने उपलभ्यमानानां सर्वेषां परीक्षणानां प्रवेशः प्राप्यते। एतेन बालस्य परिवहनार्थं कस्यापि एम्बुलेन्सस्य उपयोगः भवति। एतत् एण्ड्रॉयड, आईओएस एप्स इत्यनेन बालस्य निरन्तरं विडियोनिरीक्षणं सक्षमं करोति। अस्मिन् पीतरोगस्य चिकित्सायै प्लग- एण्ड- प्ले- फोटोथेरेपी- किट अन्तर्भवति।
व्यापकनिरीक्षणार्थं तौलनमापनक्षमतानां एकीकरणं करोति
IIT Mandi इत्यस्य यांत्रिक- सामग्री- इञ्जिनीयरिङ्ग-विद्यालयस्य सहायक-प्रोफेसरः डॉ. गजेन्द्रसिंहः अवदत् यत् अस्माकं नूतनः आविष्कारः सुविधातः परं विस्तृतम् अस्ति। एतत् तेषु क्षेत्रेषु महत्त्वपूर्णस्वास्थ्यसेवा आवश्यकतानां सम्बोधनं करोति यत्र उन्नतचिकित्सासुविधानां प्रवेशः सीमितः अस्ति। हिमाचलप्रदेश- इत्यादिषु क्षेत्रेषु यत्र चरमवातावरणस्य परिस्थितयः, उच्चभूभागाः च स्वास्थ्यसेवाप्रदानार्थं महत्त्वपूर्णानि आव्हानानि उत्पद्यन्ते, तत्र अस्माकं यन्त्रं तत्कालीनपरिचर्यायाः आवश्यकतां विद्यमानानाम् नवजातानां कृते जीवनरेखां प्रदातुं गच्छति।