*गाजोल-महाविद्यालये अनुसंधानप्रस्तुतीकरणयोः कौशलविकासाय राष्ट्रीयसिम्पोजियम् आयोजितम्*
गाजोल, मालदा — उच्चशिक्षायां वर्धमानस्य अनुसंधानस्य महत्त्वम्, तस्य च यथाविधि प्रस्तुतीकरणस्य आवश्यकता इति दृष्ट्वा गाजोल महाविद्यालये “Crafting Knowledge: The Art of Research and Presentation” इति शीर्षकेन एकदिवसीयम् राष्ट्रीयसिम्पोजियं सफलतया आयोजितम्। अस्य कार्यक्रमस्य आयोजनं महाविद्यालयस्य परिसंवादगृहे अभवत्।
आन्तरिकगुणनिश्चितिकाकोषस्य (IQAC) सहयोगेन अनुसंधान–नवोन्मेषसमितिना अस्य कार्यक्रमस्य दिग्दर्शनं कृतम्। अस्मिन् सिम्पोजिये विशिष्टविद्वांसः, अनुसंधानकर्तारः, छात्राश्च विभिन्नसंस्थानात् सहभागीनः आगतवन्तः।
कार्यक्रमस्य उद्घाटनसमये महाविद्यालयस्य कार्यवाहकप्राचार्यः डॉ. निरंकुशः चक्रवर्ती उपस्थितः आसीत्। अजितविश्वासः, गाजोलमहाविद्यालयस्य परिवालकसमितेः अध्यक्षः, विशेष-अतिथिरूपेण सहभागी अभूत्। पूर्वकार्यवाह–प्राचार्यः डॉ. तन्मयसरकारः, IQAC–समन्वयकः डॉ. मु. निजैरुल् इस्लामः, अन्ये च विशिष्टाः अध्यापकाः उपस्थिताः आसन्।
मुख्यप्रवचनम् अवतारयामास—
डॉ. मञ्जुः, सहयोगी-अध्यापिका, शिक्षाविभागः, NCERT प्रादेशिकशिक्षणसंस्थानम्, भोपालम्,
डॉ. सुरञ्जनसिकदारः, सहयोगी-अध्यापकः तथा डीन् (Faculty Welfare), घनी खान् चौधुरी अभियांत्रिकी–तंत्रज्ञानसंस्थानम्, मालदा,आवेदकाभ्यां शोधपद्धतिः, साहित्यसमीक्षणम्, दत्तांशविश्लेषणम्, शैक्षिकलेखनम्, संदर्भप्रणाली, प्रभावी-संवादकौशलम् इत्यादिषु विस्तृतमार्गदर्शनं प्रदत्तम्।
सिम्पोजियमस्य सञ्चालनकर्त्ता आसीत् अंग्रेजी-विभागस्य सहायक-प्राध्यापकः डॉ. चन्दनप्रसादः, । अस्मिन् कार्ये सहयोगितां कृतवन्तः — डॉ. सुपार्थघोषः, डॉ. हारुण् अल् रशीद्, श्रीमान् बिलासमहलदारः, तथा अध्यापिका सुश्रीसमाप्ति पालः।
कार्यक्रमेऽस्मिन् प्रायः शताधिकाः अध्यायकाः, शोधार्थिनः, छात्राश्च आसन् । एतेन सक्रियः सहयोगात्मकः शिक्षणवातावरणः निर्मितः, ये शिक्षकाः छात्राश्च स्वानुभवानां ज्ञानस्य च परस्परविनिमयं कर्तुं समुक्ताः।
महाविद्यालयस्य विश्वासः यत् एषः सिम्पोजियम् अध्यापकाणां व्यावसायिकसमृद्धये तथा छात्राणां निष्क्रियशिक्षार्थिभ्यः सक्रियज्ञानस्रष्टॄन् कर्तुं नितरां सहायकं भविष्यति इति ।
