राष्ट्रपति मुर्मू द्वारा राष्ट्रपतिनिलयम इत्यत्र भारतीय-कला-महोत्सवस्य द्वितीयसंस्करणस्य उद्घाटनं कृतम्
हिमसंस्कृतवार्ताः। राष्ट्रपति द्रौपदी मुर्मू इत्यनया ह्यः सिकन्दराबादस्य बोलरामनगरस्य राष्ट्रपतिनिलयम् इत्यत्र भारतीयकलामहोत्सवस्य द्वितीयसंस्करणस्य उद्घाटनं कृतम्। अस्मिन् अवसरे वदन् राष्ट्रपतिः जनान् विभिन्नस्थानानां सांस्कृतिकसूक्ष्मतानां विषये ज्ञातुं आग्रहं कृतवती। सा देशे सांस्कृतिकवैविध्यस्य विषये युवानां जागरूकतां वर्धयितुं सर्वकारेण कृतानां अनेकानाम् उपक्रमानाम् प्रकाशनं कृतवती। मुर्मूमहोदया उक्तवती यत् भारतीयकलामहोत्सवादिकार्यक्रमेषु देशस्य सांस्कृतिकविविधतायाः विषये अधिकं ज्ञातुं अवसरः प्राप्यते। महोत्सवे तेलंगाना-राज्यस्य राज्यपालः जिष्णुदेव वर्मा, गोवा-राज्यस्य राज्यपालः पी. आनन्दगजापतिराजू, राजस्थानस्य राज्यपालः हरिभौ बगडे, केन्द्रीयसंस्कृतिमन्त्री गजेन्द्रसिंहशेखावतः, कोयलामन्त्री जी. भारतीयकलामहोत्सवे गुजरातः, महाराष्ट्रः, राजस्थानः, गोवा, द्वौ केन्द्रशासितप्रदेशौ च भागं गृहीतवन्तः ।
राष्ट्रपतिः मुर्मू द्वारा राष्ट्रपतिनिलयम इत्यत्र भारतीय-कला-महोत्सवस्य द्वितीयसंस्करणस्य उद्घाटनं कृतम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
