BBN News – औषधकम्पन्या: तृतीयतले अग्निः प्रज्वलितः, १३ होरानन्तरं नियन्त्रणं कृतम् । १६ कर्मचारीः कार्यं कुर्वन्ति स्म
हिमसंस्कृतवार्ता: – सोलनम्।
बद्दी-टोल-अवरोधस्य समीपे एकस्यां औषध-कम्पन्यां अग्निः प्रज्वलितः, यस्मिन् यन्त्राणि, निर्मितवस्तूनि, अनिर्मितवस्तूनि च नष्टानि अभवन् । अग्निशामकविभागेन कम्पनयाः द्वौ तलौ सुरक्षिततया रक्षितौ । प्रायः १३ होरासु अग्निः नियन्त्रणे आगत:। सटीकक्षतिः मूल्याङ्कितः अस्ति। अग्ने: कारणं शॉर्ट सर्किट् इति मन्यते ।
सूचनानुसारं गुरुवासरे अर्धरात्रे अग्निः प्रज्वलितः। यदा अग्निः प्रज्वलितः तदा कम्पन्यां कार्यं प्रचलति स्म। रात्रौ पालिषु षोडश कर्मचारिण: कार्यरताः आसन्। तृतीयतलस्य कम्पन्याः त्रितलीयभवने विशालः विस्फोटः जातः, येन अग्निः सम्पूर्णतलपर्यन्तं प्रसारितः । अग्निः फलकखण्डे आरब्धः, सम्पूर्णं खण्डं व्याप्तवान् । तृतीयतले अनिर्मितवस्तूनि, औषधस्य निर्मितस्तूनि च आसन् ।
कम्पनीप्रबन्धकः मनोहरचन्द्रजोशी इत्यनेन उक्तं यत् घटनासमये तृतीयतले त्रयः श्रमिकाः आसन्, ते च ग्रिलस्य उपयोगेन सुरक्षितरूपेण पलायितुं समर्थाः अभवन्। शेषाः श्रमिकाः प्रथमद्वितीयतलयोः बहिः आगताः । अवतरन् त्रयः श्रमिकाः लघुक्षतिं प्राप्य प्राथमिकचिकित्सायाः अनन्तरं गृहं प्रेषिताः। अपरपक्षे प्रमुखः अग्निशामकः भीमसिंहः अवदत् यत् सः रात्रौ एकवादने सूचनां प्राप्तवान्। सूचना प्राप्तमात्रेण सः चतुर्भिः अग्निनिविदैः सह तत्स्थानं प्राप्तवान् । नालागढतः एक निविदा आहूतः। पञ्चभिः अग्निनिविदैः अग्निनिवारयितुं १३ होरा: यावत् समयः अभवत् । कम्पन्यां साॅफ्ट जेल कैप्सूल-इत्यस्य निर्माणं भवति स्म, येषां उपयोगः आवश्यकानां पोषकाणां पूर्तये भवति ।
