TMC Kangra – टीएमसी-काङ्गड़ा इत्यस्य डॉ. के.एस. मेहता २०२६ तमस्य वर्षस्य कृते IADVL पंजाबस्य, हिमाचलप्रदेशस्य, चण्डीगढस्य च अध्यक्षः निर्वाचितः
हिमसंस्कृतवार्ता: – काङ्गड़ा।
डॉ. के.एस. मेहता, एचओडी, त्वचाविज्ञान एवं त्वचाविभाग:, डॉ. राजेन्द्रप्रसाद-राजकीयचिकित्सा महाविद्यालय: चिकित्सालय: च, टाण्डा, आईएडीवीएल-इत्यस्य 2026 वर्षाय पंजाब-हिमाचलप्रदेश-चंडीगढ़-प्रदेशानाम् अध्यक्ष: निर्वाचित:। वार्षिकसम्मेलने पञ्जाब-हिमाचल-प्रदेश-चण्डीगढ-प्रदेशयोः विशेषज्ञवैद्याः उपस्थिताः आसन् । टीएमसी चर्मरोगविज्ञानविभागस्य एचओडी डॉ. करनीन्द्र मेहता इत्यस्य आईएडीवीएल पंजाबस्य हिमाचलप्रदेशस्य चण्डीगढस्य च अध्यक्षत्वेन नियुक्तिः अभवत् । विभिन्नाः प्रतियोगिताः आयोजिताः, येषु टाण्डा टाण्डाचिकित्सा महाविद्यालयस्य त्वचाविज्ञानविभागस्य डॉ. विपुलकुमारी इत्यनेन ई-पोस्टर-वर्गे प्रथमस्थानं, निःशुल्क-पत्र-विभागे डॉ. आयुषी दुबे तृतीयं स्थानं, स्नातकोत्तर-अध्ययनार्थं राष्ट्रिय-प्रश्नोत्तर-कार्यक्रमे (IGNQPP) डॉ. आकांक्षा, डॉ. चारूसिंहः च तृतीयस्थानं प्राप्तवन्तौ
एतेषां सर्वेषां प्रतिभागिनां पुरस्कारैः सह प्रशंसापत्राणि प्रदत्तानि। वार्षिकसम्मेलने ल्यूपसज्वालातः आरभ्य विषाक्त एपिडर्मल नेक्रोलिसिस इत्यादीनां विस्फोटपर्यन्तं नैदानिकाह्वानं प्रकाशयन् आकर्षकं त्वचाविज्ञानप्रस्तुतिः आयोजिता। पञ्जाब-हिमाचल-प्रदेश-चण्डीगढ-प्रदेशानां विशेषज्ञवैद्याः स्वविचारान् प्रकटीकृतवन्तः । टाण्डाचिकित्सामहाविद्यालयस्य प्राचार्य: डॉ. मिलापशर्मा एवं अतिरिक्तनिदेशक: मेजर डॉ. अवनीन्द्र: शर्मा, चिकित्साधीक्षक: डॉ. विवेक: बन्याल: सर्वे च वैद्या: एवं कर्मचारिण: डॉ. के.एस. मेहता, वर्याय पञ्जाब-हिमाचल-प्रदेश-चण्डीगढ-प्रदेशानां आईएडीवीएल- इत्यस्य अध्यक्षपदे निर्वाचनाय शुभकामना: अयच्छन्। अपि च प्रतियोगितिसु पुरस्कारप्राप्त्यै प्रतिभागिनाम् अभिनन्दनानि अकुर्वन्।
