Sanjauli Masjid Case – संजौलीनगरे दिवसं यावत् हिन्दुसङ्घटनानां गर्जना, जनाः मस्जिदस्य विद्युत्संयोजनं विच्छेदयितुम् आग्रहं कृतवन्तः
हिमसंस्कृतवार्ता: – शिमला।
राजधानी संजौलीनगरे आहूतस्य राज्यव्यापीविरोधस्य कृते शुक्रवासरे प्रातः ८:०० वादनात् पुलिसनियोजनं वर्धितम्। प्रातः १०:०० वादनपर्यन्तं संजौली-विपण्यां आन्दोलनं सामान्यं भवति स्म, यातायातस्य च सुचारु प्रवाहः आसीत् । प्रातः १०:०० वादनानन्तरं संजौली-पुलिस-स्थानकस्य बहिः जनानां समागमः आरब्धः ।
देवभूमिसङ्घर्षसमित्याः हिन्दुसङ्घटनानां च अनेके अधिकारिणः कार्यकर्तारः च घटनास्थले आगताः। मार्गपार्श्वे समागमेन यातायातस्य बाधा न भवतु इति सुनिश्चित्य अनेके पुलिसकर्मचारिणः आगताः। इतरथा अनशनं कुर्वन् देवभूमिसङ्घर्षसमित्याः सदस्यः विजयशर्मा अस्वस्थः भूत्वा IGMC -इत्यत्र नीतः । प्रातः ११:०० वादनपर्यन्तं शतशः जनाः घटनास्थले समागत्य विरोधस्य सज्जतां कर्तुं आरब्धवन्तः । प्रातः ११:३० वादने नारावादः आरब्धः । बहवः मार्गपार्श्वे उपविश्य प्रशासनस्य, सर्वकारस्य च विरुद्धं घोषान् उद्घोषयितुं आरब्धवन्तः ।
यावत् प्रशासनं तेषां याचना: लिखितरूपेण न पूरयति तावत् विरोधः निरन्तरं भविष्यति इति जनाः अवदन्। अपराह्ने १:०० वादनपर्यन्तं प्रशासनेन तेषां याचना: न पूरयति चेत् संजौलीनगरे मार्गं अवरुद्धं करिष्यामः इति ते सचेतना अददन्। अपराह्ने १२:४५ वादनस्य समीपे जिलाप्रशासनस्य अधिकारिणः घटनास्थले आगताः। अपराह्ने १:०० वादनस्य समीपे प्रशासनस्य समितिपदाधिकारिणां च मध्ये सभा अभवत्। अस्मिन् काले उपवासे उपविष्टस्य अन्यस्य पदाधिकारिण: मदनठाकुरस्य अपि स्वास्थ्यं क्षीणं जातम् । सः आईजीएमसी-अपि नीतः । सभायां प्रशासनं समित्याः प्रमुखयाचनानां सहमति: अददत् । विवादितसंरचनायाः विद्युतापूर्ति: विच्छिद्य जनानां विरुद्धं पञ्जीकृतानि प्राथमिकपत्राणि निवृत्तं कर्तुमपि सहमतिः अभवत् । स्थले एव अधिकारिणः प्रशासनेन तेषां आग्रहान् स्वीकृतवन्तः इति घोषितवन्तः ।
जनाः क्रुद्धाः भूत्वा मार्गं अवरोधितवन्तः
प्रशासनेन सह वार्तालापं कृत्वा जनाः क्रुद्धाः अभवन् । ते लिखितरूपेण आश्वासनं न यच्छन्ति इति अवदन्। तेषां पुरतः मस्जिदस्य विद्युत् जलापूर्ति: च विच्छेदयितुं ते आग्रहं कृतवन्तः। अपराह्णे १:०० वादने जनाः प्रायः पञ्चनिमेषान् यावत् मार्गं अवरुद्धवन्तः । परन्तु तत्क्षणमेव पुलिसैः यातायातस्य पुनः स्थापना कृता । विरोधस्य समाप्तेः अनन्तरम् अपि अनेकेभ्यः मण्डलेभ्यः जनाः विरोधं कुर्वन्ति स्म । कुल्लुनगरस्य एकः समूहः अपराह्णे १:४० वादनानन्तरं विरोधं निरन्तरं कृतवान्, तेषां पुरतः विद्युत् आपूर्तिं विच्छिन्नं भवेत् इति आग्रहं कृतवान्। आश्वासनानि दत्त्वा सर्वकारः प्रशासनं च राजनीतिं कुर्वन्ति। परन्तु अपराह्णे २:३० वादनपर्यन्तं अधिकांशजनाः घटनास्थलात् प्रत्यागताः आसन्, विरोधस्य च समाप्तिः अभवत् ।
