राज्यपालः अवदत् यत्, “मन्त्रिणः वदन्ति यत् निर्वाचनं समये एव भविष्यति, अधिकारिणः वदन्ति यत् परिस्थितयः अनुकूलाः न सन्ति। अस्यान परिस्थितौ कः अधिक: महत्त्वपूर्णः?”
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
हिमाचलप्रदेशस्य राज्यपालः शिवप्रतापशुक्लः पंचायतनिर्वाचने विलम्बं कृत्वा राज्यस्य विधिव्यवस्थायाः स्थितिं प्रति गम्भीरचिन्ता प्रकटितवान्। शुक्रवासरे शिमलानगरे एजी-कार्यालये यत्र सः लेखापरीक्षासप्ताहस्य उद्घाटनं कुर्वन् आसीत् तत्र मीडियासमूहेन सह वदन् सः विलम्बस्य उत्तरदायी सर्वकारं निर्वाचन-आयोगं च कृतवान्। सः अवदत् यत् यदि समये निर्वाचनं न भवति तर्हि राज्ये अस्थिरता उत्पद्यते।
पंचायतराजनिर्वाचनस्य संचालनं राज्यसर्वकारस्य राज्यनिर्वाचन-आयोगस्य च संयुक्तदायित्वम् अस्ति। समये एव निर्वाचनं भविष्यति इति मन्त्रिणः वदन्ति, सप्तजनपदेषु उपायुक्ताः तु निर्वाचनं कर्तुं परिस्थितयः अनुकूलाः न सन्ति इति वदन्ति। एतौ वक्तव्यौ विरोधाभासयुतौ स्त: एतद् न भवेत्। अधुना मन्त्री वा अधिकारी वा अधिकं महत्त्वपूर्णः ? एतस्य समीक्षा कर्तव्या। पंचायतनिर्वाचनं समये करणं संवैधानिकं आवश्यकता अस्ति। राज्यनिर्वाचन-आयोगः सर्वकारः च एकत्र उपविश्य स्थितिविषये गम्भीरतापूर्वकं विचारं कुर्वन्तु, समये निर्वाचनं सुनिश्चितं कुर्वन्तु।
अन्तिमेषु दिनेषु घटितानां अनेकानाम् आपराधिकघटनानां उल्लेखं कृत्वा राज्यपालः राज्यस्य विधिव्यवस्थायाः स्थितिविषये अपि चिन्ताम् व्यक्तवान्। सः अवदत् यत् हिमाचलं देवभूमिः इति। अत्र एतादृशाः घटनाः चिन्ताजनकाः विषयाः सन्ति। सर्वकारेण प्राथमिकतानुसारं स्थितिं सम्बोधयित्वा देवभूमे: पवित्रता निर्वाहयितव्य। राज्यपालस्य एतानि वक्तव्यानि राज्ये राजनैतिकवातावरणं तापितवन्तः। पंचायतनिर्वाचने विलम्बं कृत्वा विधिव्यवस्थायाः स्थितिः इति विषये विपक्षः पूर्वमेव सर्वकारे आक्रमणं कुर्वन् अस्ति, तत्र राज्यपालस्य टिप्पण्याः कारणात् अधिकाः प्रश्नाः उत्पन्नाः।
