केन्द्रसर्वकारेण देशे सर्वत्र ११ कोटि-शौचालयानां निर्माणं कृतम्-आवास-नगर-कार्यमन्त्री मनोहरलालः
हिमसंस्कृतवार्ताः। आवास-नगर-कार्यमन्त्री मनोहरलालः स्वच्छभारत-अभियानस्यन्तर्गतं स्वच्छता-विषये देशस्य विलक्षण-प्रगतेः प्रकाशनं कृत्वा देशे सर्वत्र ११ कोटि-शौचालयानां निर्माणं कृतम् इति उक्तवान्। विश्वशौचालयदिवसस्य अवसरे नवदिल्लीनगरे त्रिदिवसीयविश्वशौचालयशिखरसम्मेलनस्य उद्घाटनसमारोहं सम्बोधयन् मन्त्री उक्तवान् यत् शौचालयनिर्माणं महत्त्वपूर्णं कीर्तिमानम् अस्ति यत् ग्रामीणे नगरीयभारते च जनस्वास्थ्यं गौरवं च परिवर्तयति। सः अवदत् यत् २०१९ तमे वर्षे सर्वे ग्रामाः,जनपदाः, राज्याः च मुक्तशौचमुक्ताः (ODF) इति घोषिताः । मनोहरलालमहोदयेन अपि उक्तं यत् अधुना सर्वकारः देशं ओडीएफ प्लस् इति करणाय केन्द्रितः अस्ति। स्वच्छता-अभियानेन स्वच्छतायाः विषये जनानां व्यवहारे परिवर्तनं जातम् इति सः अवदत् ।
आयोजनस्य कालखण्डे आवास-नगरीयकार्याणि मन्त्रालयेन उत्तरदायी शौचालयस्य उपयोगस्य प्रवर्धनार्थं वर्षव्यापी “शौचालय पास् है” “मैं साफ ही अच्छा हूं” इति अभियाने अपि प्रारब्धे। मन्त्रालयेन उक्तं यत् एतयोः अभियानानयोः उद्देश्यं समुदायेषु उत्तरदायी शौचालयस्य उपयोगं स्वच्छतायाः प्रवृत्तिं च प्रवर्तयितुं वर्तते। मन्त्रालयेन “स्वच्छाभ्यासाः” इति २१ दिवसीयः पाठ्यक्रमः अपि आरब्धः यत् बालकेषु बाल्यकालात् एव उत्तमस्वच्छतायाः प्रवृत्यः प्रवर्तयितुं शक्यन्ते ।
अस्मिन् अवसरे जलशक्तिमन्त्री सी.आर.पाटिलः महिलानां जीवने शौचालयस्य परिवर्तनकारीप्रभावं प्रकाशयन् शौचालयनिर्माणेन महिलानां गौरवं, सुरक्षां, गौरवं, सम्मानं च सुदृढं जातम् इति च बोधितवान्। सः अपि अवदत् यत् स्वच्छानि सुरक्षितानि च शौचालयानि प्राप्य अतिसारकारणात् वार्षिकमृत्युः निवारिता अस्ति, येन प्रतिवर्षं प्रायः त्रिलक्षबालानां प्राणाः रक्षिताः भवन्ति मन्त्रिणा टिप्पणीकृतं यत् नलजलयोजनायाः अन्तर्गतं १५ कोटिगृहेषु स्वच्छजलं प्राप्यते। जलप्रदायव्यवस्थायां किमपि अनियमितं सर्वकारः न सहते इति अपि सः अवदत्। सः अपि अवदत् यत्, उत्तमगुणवत्तायुक्तस्य जलस्य उपलब्धतां सुनिश्चित्य सर्वकारः कार्यं कुर्वन् अस्ति।
केन्द्रसर्वकारेण देशे सर्वत्र ११ कोटि-शौचालयानां निर्माणं कृतम्-आवास-नगर-कार्यमन्त्री मनोहरलालः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
