काङ्ग्रेसः दिसम्बरमासस्य प्रथमसप्ताहे एसआईआरविरुद्धं सभां करिष्यति, निर्वाचनायोगस्य राजनीतिकरणं प्रकाशयिष्यति
हिमसंस्कृतवार्ताः। मतदातासूचिकायाः विशेषसघनपुनरीक्षणं (SIR) निर्वाचनायोगस्य दुर्भावनापूर्णं कार्यम् इति काङ्ग्रेसेन उक्तं यत् एतस्याः प्रक्रियायाः विषये देशे सर्वत्र क्रोधः वर्तते तथा च निर्वाचनायोगस्य राजनीतिकरणम् प्रकाशयितुं दिसम्बरमासस्य प्रथमसप्ताहे अत्र दलं विशालसभां करिष्यति इति। काङ्ग्रेसस्य उच्चसमितिः मंगलवासरे दलस्य मुख्यालये इन्दिराभवने एसआईआर-प्रक्रियायाः अन्तर्गतानाम् १२ राज्यानां केन्द्रशासितप्रदेशानां च नेतृभिः सह मिलितवती। सभायां दिसम्बरमासस्य प्रथमसप्ताहे रामलीला प्राङ्गणे विशालसभां कर्तुं निर्णयः कृतः, यत्र देशस्य सर्वेभ्यः राज्येभ्यः काङ्ग्रेसनेतारः भागं गृह्णन्ति। समागमस्य अनन्तरं दलस्य संचारविभागस्य प्रमुखः पवनखेरा इत्यनेन उक्तं यत् शीघ्रमेव सभायाः तिथिः घोषिता भविष्यति। अस्मिन् सभायां वयं निर्वाचनायोगस्य राजनीतिकरणं प्रकाशयिष्यामः इति सः अवदत्। सर्वेषां अनुभवः अस्ति यत् SIR मध्ये जनाः लक्ष्यं कृत्वा विलोपिताः भवन्ति।
काङ्ग्रेसः दिसम्बरमासस्य प्रथमसप्ताहे एसआईआरविरुद्धं सभां करिष्यति, निर्वाचनायोगस्य राजनीतिकरणं प्रकाशयिष्यति
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
