HP Panchayat Elections – निर्वाचनसज्जता तीव्रा, पंचायतानां नगरपालिकानां च संरचनायां, वर्गीकरणे, क्षेत्रे च परिवर्तनस्य निषेधः
हिमसंस्कृतवार्ता:- शिमला।
हिमाचलप्रदेशे पंचायतीराजसंस्थानिर्वाचनस्य सज्जता तीव्रा जाता। राज्यनिर्वाचन-आयोगेन सम्पूर्णे राज्ये आदर्शाचारसंहितायां एकः खण्डः कार्यान्वितः अस्ति, यत्र निर्वाचनप्रक्रिया न समाप्तं यावत् पंचायतानां नगरपालिकानां च संरचनायां, वर्गीकरणे, क्षेत्रे वा परिवर्तनं निषिद्धम् अस्ति। आयोगेन सोमवासरे अस्मिन् विषये अधिसूचना प्रकाशिता। पंचायतानां पुनर्गठनं सर्वकारः कर्तुं न शक्नोति। सर्वेभ्यः विभागेभ्यः प्रशासनिकाधिकारिभ्यः च आदेशानां कठोररूपेण अनुसरणं कर्तुं निर्देशः दत्तः अस्ति। निर्वाचनकार्यक्रमस्य प्रकाशनानन्तरं आदर्श आचारसंहिता प्रभावी भविष्यति।
परिसीमनकार्यं सम्पन्नम्, शेषमतदातासूचय: शीघ्रमेव अन्तिमरूपेण निर्धारिताः भविष्यन्ति- आयोगः
निर्वाचन- आयोगस्य अनुसारं ३५७७ ग्रामपंचायतानां, ९० पंचायतसमितीनां, ११ जिलापरिषदां, ७१ नगरीयस्थानीयनिकायानां च कृते पंचायतीराजसंस्थानां परिसीमनं सम्पन्नं कृत्वा अन्तिमरूपेण निर्धारितं कृतम्। तथैव वैधानिकीं प्रक्रियां अनुसृत्य ३,५४८ ग्रामपञ्चायतानां ७० नगरीयस्थानीयनिकायानां च मतदातासूची अन्तिमरूपेण निर्धारिता अस्ति। शेष २९ ग्रामपञ्चायतानां एकस्य नगरीयस्थानीयनिकायस्य च मतदातासूची क्रमशः १२ दिसम्बर्, ७ दिसम्बर् च अन्तिमरूपेण निर्धारिता अस्ति। सर्वोच्चन्यायालयेन विशेषावकाशयाचिका संख्या 22468, 22469/2024 इत्यस्मिन् स्पष्टतया निर्देशः दत्तः यत् संवैधानिकयोजनायाः आदेशः अस्ति यत् भारतस्य संविधानस्य अनुच्छेद 243E(1) तथा 243(U) इत्यस्य अन्तर्गतं परिकल्पितस्य पञ्चवर्षीयस्य कार्यकालस्य समाप्तेः षड्मासात् पूर्वं निर्वाचनप्रक्रिया आरभ्यत इति।
पंचायतानां स्थानीयनिकायानां च कार्यकालः कदा समाप्तः भवति इति ज्ञातव्यम्
राज्यनिर्वाचन-आयोगेन मई १, जुलाई ४, २८ जुलाई च दिनाङ्कानां पत्राणां माध्यमेन राज्यसर्वकाराय सूचितं यत् वार्डसीमाकरणस्य अन्तिमसूचना प्रसार्य नगरीयस्थानीयनिकायानां सीमान: स्थिराः भविष्यन्ति। पंचायतीराजसंस्थानां कार्यकालः ३१ जनवरी दिनाङ्के समाप्तः भविष्यति। ५० नगरीयस्थानीयसंस्थानां कार्यकालः १८ जनवरी दिनाङ्के समाप्तः भविष्यति, चतुर्णां नगरनिगमानाम् (धर्मशाला, पलामपुरं, मण्डी, सोलनम् च) कार्यकालः १३ अप्रैल दिनाङ्के समाप्तः भविष्यति यतः पंचायतीराजसंस्थानां निर्माणार्थं अवशिष्टः समयः ७५ दिवसेभ्यः न्यूनः अस्ति, अधिकांशनगरीयसंस्थानां कृते च प्रायः ६० दिवसाः, यावत् निर्वाचनप्रक्रिया न समाप्तं भवति तावत् पंचायतानां नगरपालिकानां च संरचनायां, वर्गीकरणे, क्षेत्रे वा कोऽपि परिवर्तनं कर्तुं न शक्यते। राज्यनिर्वाचन आयोगस्य सचिवः सुरजीतसिंहराठौरः अस्मिन् विषये अधिसूचना प्रकाशितवान् अस्ति।
