Vande Mataram – वन्देमातरम् गीतेन प्रतिध्वनितम् रामटेकम्
स्वातन्त्र्यसङ्घर्षकाले राष्ट्रगीतस्य प्रेरणादायकशक्त्या राष्ट्रस्य सेवा विलक्षणा प्रेरणादायिका च अस्ति – प्रो हरेकृष्ण: अगस्ती
हिमसंस्कृतवार्ता: – रामटेकम्।
वन्देमातरम्-गीतस्य १५० तमे जन्मदिवसस्य अवसरे कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालये रामटेक इत्यत्र राष्ट्रगीतस्य सामूहिकगायनं जातम्। कुलपति: डॉ. अतुलवैद्य:, रामटेकपरिसरस्य निदेशक: प्रो हरेकृष्ण: अगस्ती, कुलसचिव: डॉ. रोशन अलोने, अन्य: साविधिक अधिकारी, अधिष्ठाता, प्राध्यापक:, अधिकारिण: कर्मयोगिन:, छात्रा: च सहभागिन: अभवन्। अस्य राष्ट्रगीतस्य समूहगायनेन सर्वेषां कृते देशभक्तेः वातावरणं निर्मितम्।
रामटेक परिसरस्य निदेशकः प्रो. हरेकृष्णागस्तीः अवदत् यत्, “जनगणमनं राष्ट्रगीतं इव सर्वेषां कृते वंदेमातरम् राष्ट्रगीतं कण्ठस्थं कृत्वा गायितव्यम्” इति। एतेन आह्वानेन प्रो.अगस्ती बङ्किमचन्द्रचट्टोपाध्यायस्य योगदानस्य प्रशंसाम् अकरोत् । शब्दानां शक्तिः देशभक्तेः प्रबलं ज्वाला कथं प्रज्वलितुं शक्नोति इति एतत् गीतं सम्यक् उदाहरणम् अस्ति । स्वातन्त्र्यसङ्घर्षकाले भारतीयलेखककविभिः शब्दशक्त्या राष्ट्राय या सेवा कृता सा विलक्षणा प्रेरणादायिनी च अस्ति।
कुलसचिव: डॉ. रोशन अलोने इत्यनेन उक्तं यत् केन्द्रराज्यसर्वकारेभ्यः अस्य कार्यक्रमस्य बृहत्परिमाणेन आयोजनार्थं निर्देशाः प्राप्ताः। सः व्याख्यातवान् यत् आधुनिककालस्य छात्राणां कृते स्वतन्त्रतासङ्घर्षे योगदानं दत्तवन्तः स्वतन्त्रतासेनानिनः स्मरणार्थं देशे सर्वत्र विभिन्नस्तरयोः एषः कार्यक्रमः आयोजितः अस्ति।
कार्यक्रमस्य संचालनं डॉ. सचिन डावरे इत्यस्य नेतृत्वे, राष्ट्रियसेवा योजनायाः समन्वयक डॉ. जयवंत चौधरी इत्यस्य सुचारु योजनायाः अन्तर्गतम् अभवत्।
