मुख्यमन्त्री हिमुडा-परियोजनानां समीक्षां कृत्वा, चण्डीगढस्य समीपे नूतननगरं विकसितुं निर्दिष्टवान्
हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खु: हिमाचलप्रदेश- आवासनगरविकासप्राधिकरणस्य (हिमुडा) सभाया: अध्यक्षतां कृत्वा राज्ये प्रचलितानां प्रस्तावितानां च परियोजनानां समीक्षां कृतवान्। सः हिमुडा इत्यस्मै राज्यस्य जनानां वर्धमानं आवासयाचनां सुविधां च पूरयितुं चण्डीगढस्य समीपे नूतनस्य नगरस्य विकासस्य सम्भावनायाः अन्वेषणं कर्तुं निर्देशं दत्तवान्। सः शिमलानगरस्य समीपे प्रस्तावितस्य जाठियादेवीक्षेत्रस्य समीक्षा अपि कृत्वा परियोजनायाः त्वरिततायै शीघ्रमेव परामर्शं नियोक्तुं हिमुडा इत्यस्मै निर्देशं दत्तवान्। सः अवदत् यत् शिमलानगरस्य सम्मर्दं विमुक्त्य जनानां कृते उत्तमसुविधाः प्रदातुं जाठियादेवी उपनगरं महत्त्वपूर्णां भूमिकां निर्वहति। सः अवदत् यत् टाटा- इञ्जिनीयरिङ्ग- सेवाकम्पनी उपनगरस्य कृते एकं प्रारूपं निर्मितवती यत् क्षेत्रस्य सौन्दर्यं कृत्वा जनानां कृते विश्वस्तरीयसुविधाः, आवाससुविधाः च प्रदातुं शक्नुवन्ति।
मुख्यमन्त्री शिमलानगरस्य विकासनगरे निर्मितस्य वाणिज्यिकसङ्कुलस्य निर्माणस्य शीघ्रतायै ₹२० कोटिरूप्यकाणां विमोचनस्य आश्वासनं अपि दत्तवान्। सः अवदत् यत् प्रस्तावितं परिसरं नगरस्य आधुनिकतमभवनेषु अन्यतमं भविष्यति, यत्र सर्वकारीयकार्यालयाः, विपणिपरिसरः इत्यादयः आवश्यकाः सुविधाः च सन्ति। सुखविन्दरसिंहसुक्खुः अपि आगामिनाम् आवासपरियोजनानां समीक्षां कृत्वा राज्यस्य जनानां सुविधायै परियोजनानां समये समापनस्य निर्देशं दत्तवान्।
