नवम्बर् ७ दिनाङ्के देशस्य ५५० तः अधिकेषु जनपदेषु १४०० तः अधिकाः हॉकी-प्रतियोगिताः आयोजिताः भविष्यन्ति
हिमसंस्कृतवार्ताः। क्रीडायुवाकार्यमन्त्री डॉ. मनसुख मण्डविया इत्यनेन घोषितं यत् भारतीयहॉकीक्रीडायाः शतानि वर्षाणि नवम्बर् ७ दिनाङ्के पूर्णानि भविष्यन्ति। अस्मिन् अवसरे देशस्य ५५० तः अधिकेषु जनपदेषु १४०० तः अधिकाः हॉकी-प्रतियोगिताः आयोजिताः भविष्यन्ति ।
नवीदिल्लीनगरे पत्रकारैः सह सम्भाषणं कुर्वन् डॉ. मण्डविया अवदत् यत् अस्य उपक्रमस्य उद्देश्यं क्रीडायाः विषये जागरूकताम् उत्थापयितुं, युवानां क्रीडकानां हॉकी-क्रीडां कर्तुं प्रोत्साहयितुं, देशे क्रीडासंस्कृतेः प्रचारः च अस्ति। सः अवदत् यत् एषः उपक्रमः युवानः हॉकी-क्रीडायाः इतिहासेन सह सम्बद्धतां प्राप्तुं तस्य भविष्यं च निर्मातुं प्रेरयिष्यति। मण्डवीयमहोदयेन उक्तं यत् भारतस्य कृते राष्ट्रियपरिचयस्य उत्कृष्टतायाः च प्रतीकं जातं हॉकी-क्रीडायाः शताब्दी-उत्सवः श्रद्धांजलिः अस्ति। अस्य अवसरस्य उत्सवस्य कृते नवदिल्लीनगरस्य प्रमुखध्यानचन्दक्रीडाङ्गणे केन्द्रीयमन्त्रिणां एकादशस्य हॉकीभारतस्य मिश्रितैक्यादशस्य च मध्ये अर्धघण्टायाः मेलः अपि भविष्यति, येन लैङ्गिकसमानता, सामूहिककार्यं, समावेशीत्वं च प्रदर्श्यते। अस्मिन् मेलने पुरुष-महिला-राष्ट्रीयदलयोः शीर्षस्थाः क्रीडकाः भागं गृह्णन्ति । आयोजनस्य समये विभिन्नपीढीनां हॉकी-कथानां योगदानस्य कृते अपि सम्मानः भविष्यति ।
नवम्बर् ७ दिनाङ्के देशस्य ५५० तः अधिकेषु जनपदेषु १४०० तः अधिकाः हॉकी-प्रतियोगिताः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
