२४ अक्टूबर दिनाङ्के शिमलायां १७ तम: जीविकामेलापक:, केन्द्रीयमन्त्री युवभ्य: नियुक्तिपत्राणि दास्यति, प्रधानमंत्री आभासीयमाध्यमेन सम्बोधयिष्यति
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशस्य राजधानी शिमलानगरे अक्तूबर २४ दिनाङ्के १७ तम: जीविकामेलापक: भविष्यति। अस्मिन् दिने केन्द्रसर्वकारः देशे सर्वत्र जीविकामेलापका: आयोजयन्ति। प्रधानमन्त्री नरेन्द्रमोदी विभिन्नप्रतिष्ठानेषु नवनियुक्तयुन: आभासीयमाध्यमेन सम्बोधयिष्यति। सीपीआरआई परिसरे आयोजिते जीविकामेलापके मुख्यातिथिरूपेण केन्द्रीयमन्त्री उपस्थितः भविष्यति। विभिन्नेषु विभागेषु नवनियुक्तेभ्य: युवभ्य: नियुक्तिपत्राणि प्रदास्यन्ते।
पूर्वं देशे एतादृशाः १६ कार्यमेलाः आयोजिताः सन्ति। रोजगारसृजनाय सर्वोच्चप्राथमिकता: दातुं प्रधानमन्त्रिणः प्रतिबद्धतां पूर्णं कर्तुं एष उपक्रमः अस्ति। युनां सशक्तिकरणाय, राष्ट्रनिर्माणे तेषां सहभागितायाः सार्थकान् अवसरान् प्रदातुं च जीविकामेलाः महत्त्वपूर्णां भूमिकां निर्वहन्ति। एतावता देशे सर्वत्र कार्यमेलाद्वारा १० लक्षाधिकानि कार्यपत्राणि निर्गतानि सन्ति। देशस्य ४७ स्थानेषु १६तमः कार्यमेलापका: आयोजिता:। केन्द्रसर्वकारस्य विभिन्नेषु मन्त्रालयेषु विभागेषु च एता: नियुक्तयः क्रियन्ते। देशस्य सर्वेभ्यः चयनिताः एते नवीनाः कर्मचारिण: अन्यविभागेषु मन्त्रालयेषु च रेलमन्त्रालये, गृहमन्त्रालये, डाकविभागे, स्वास्थ्यपरिवारकल्याणमन्त्रालये, वित्तीयसेवाविभागे, श्रमरोजगारमन्त्रालये च सम्मिलिताः भविष्यन्ति।
