हिमाचलप्रदेशकाङ्ग्रेससमितेः अध्यक्षपदस्य विषये राजनीतिः तप्ता, राज्यस्य द्वौ नेतारौ देहलीं प्राप्तौ।
राज्य प्रभारिणा पूर्वमेव प्रतिवेदनं प्रस्तुतम्
हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।
शीघ्रमेव हिमाचलप्रदेशकाङ्ग्रेससमितेः अध्यक्षस्य घोषणा भवितुमर्हति। नामानि अन्तिमरूपेण निर्धारिताणि सन्ति। गतशुक्रवासरे शिमलानगरम् आगता राज्यकार्याणां प्रभारी रजनी पाटिल मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः, उपमुख्यमन्त्री मुकेश अग्निहोत्री, काङ्ग्रेस-अध्यक्षा प्रतिभासिंह, अनेकै: मन्त्रिभिः, दलस्य वरिष्ठनेतृभिः च सह अमिलत्। सा दलनेतृणां कार्यकर्तृणां च प्रतिक्रियाः अपि सङ्गृहीतवती। पाटिल गतदिवसे एव दिल्लीनगरं प्रत्यागता। राज्याध्यक्षपदस्य कृते अनेके नेतारः धावन्ति, परन्तु शिक्षामन्त्री रोहितठाकुरः, विधायकः कुलदीपराठौरः, विधानसभाया: उपाध्यक्ष: विनयकुमारः चेत्येतेषां नामानि अग्रणीः सन्ति। शिक्षामन्त्री रोहितठाकुरः, ठियोगविधायकः, दलस्य राष्ट्रियप्रवक्ता च कुलदीपराठौरः अपि मंगलवासरे प्रातःकाले दिल्लीनगरम् गतवन्तौ। यद्यपि दिल्लीनगरे उभयोः स्वकीयाः समागमाः सन्ति तथापि अध्यक्षपदं परितः उष्णराजनैतिकविमर्शस्य मध्ये तेषां दिल्लीयात्रा महत्त्वपूर्णा इति मन्यते।
रजनीपाटिल स्वस्य प्रतिवेदनं पूर्वमेव प्रस्तुतवती
सूत्रानुसारेण रजनी पाटिल इत्यनया दलस्य राष्ट्रियाध्यक्षः मल्लिकार्जुन खड़गे सहितं शीर्षनेतृत्वाय स्वप्रतिवेदनं प्रदत्तम् अस्ति। अध्यक्षस्य नियुक्तेः अनन्तरं राज्यकार्यकारिण्याः घोषणा भविष्यति। राज्यकार्यकारिणीसमित्याः नामानि अपि अन्तिमरूपेण निर्धारितानि सन्ति। यतो हि केषुचित् पदेषु अध्यक्षस्य अनुमोदनस्य आवश्यकता भवति, अतः अध्यक्षस्य नाम्न: घोषणाया: अनन्तरमेव संस्थायाः महासचिवः अन्ये च कतिचन पदानि अन्तिमरूपेण निर्धारिताणि सन्ति।
पंचायतनिर्वाचनस्य कारणात् अग्रे विलंब: नैव:
अस्मिन् वर्षे दिसम्बरमासे राज्ये पंचायतनिर्वाचनं निर्धारितम् अस्ति। फलतः शीर्षनेतृत्वं अध्यक्षेण सह राज्यस्य, मण्डलस्य च कार्यकारिणीसमित्याः घोषणां करिष्यति इति अपेक्षा अस्ति। काङ्ग्रेसपक्षस्य शीर्षनेतृत्वं शिमलानगरम् आगतम्। अतः तेषां दिल्लीं प्रत्यागमनानन्तरम् अथवा तेषां अनुमोदनं प्राप्य समितिः निर्मिता भविष्यति इति सम्भावना वर्तते।
नवम्बरमासे कार्यकारिणीसमितिः विघटिता
नवम्बर २०२४ तमे वर्षे दलस्य राष्ट्रियाध्यक्षः मल्लिकार्जुन खड़गे इत्यनेन मण्डलस्य, खण्डस्य च काङ्ग्रेससमित्याः सह राज्यकार्यकारिणीसमित्याः विघटनं कृतम्। राज्याध्यक्षा प्रतिभासिंह दलस्य गतिविधीनां एकमात्रं संचालनं करोति।
किम् कथयति शिक्षामंत्री-
शिक्षामंत्री रोहितठाकुर: अकथयत् यत् सः विभागीयकार्यार्थं देहलीनगरम् आगतः आसीत्। केन्द्रेण हिमाचलस्य कृते केन्द्रीयविद्यालयद्वयं अनुमोदितम्। अस्य औपचारिकतां पूर्णं कर्तुं सः अक्तूबरमासस्य १५ दिनाङ्कपर्यन्तं समयं दत्तवान् आसीत्। सः शिक्षामन्त्रालयस्य अधिकारिभिः सह मिलित्वा अस्मिन् अपकर्षं याचितवान् अस्ति। सः बुधवासरे शिमलानगरं प्रत्यागमिष्यति।
विधायक: कुलदीपराठौर: किम् कथयति
विधायक: कुलदीपराठौर: वदति यत् सः संगठनात्मककार्यार्थं दिल्लीनगरम् आगतः अस्ति। सः बुधवासरे दिल्लीनगरे दलसभायां भागं गृह्णीयात्। दलस्य शीर्षनेतृत्वेन तस्मै संगठननिर्माणकार्यक्रमस्य उत्तराखण्डस्य दायित्वं दत्तम् अस्ति। अस्य विषये सः उच्चाज्ञां प्रति प्रतिवेदनं प्रस्तौति। दिल्ली-भ्रमणकाले दलनेतृभिः सह मिलनं स्वाभाविकम्।
