Hamirpur News – शारीरिकं मानसिकं विकासं चरित्रनिर्माणं च प्रवर्धयन्ति क्रीडा:- नरेशठाकुरः
हिमसंस्कृतवार्ता:- हमीरपुरम्।
छात्राणां कृते जिलास्तरीया: अन्त:- १९ एथलेटिक्स तथा सांस्कृतिकप्रतियोगिता: सोमवासरे शहीदकप्तानमृदुलशर्मास्मृति- बाल- वरिष्ठमाध्यमिकविद्यालये सम्पन्ना:। राज्यस्य मादकद्रव्यनिवृत्तिमण्डलस्य समन्वयकः परामर्शक: च नरेशठाकुरः त्रिदिवसीयप्रतियोगितायाः समापनम् अकरोत्, विजेतृभ्य: च पुरस्कारान् दत्तवान्। अस्मिन् अवसरे आयोजकसमित्याः सर्वेभ्यः प्रतिभागिभ्यः च अभिनन्दनं कुर्वन् नरेशठाकुरः अवदत् यत् क्रीडा अस्माकं जीवनस्य अभिन्नः भागः अस्ति तथा च बालकानां युनां च कृते विशेषतया क्रीडा: आवश्यका: सन्ति। सः अवदत् यत् क्रीडा न केवलं शारीरिकं मानसिकं च विकासं प्रवर्धयति अपितु चरित्रनिर्माणे अपि साहाय्यं करोति। क्रीडायाः माध्यमेन छात्राः अनुशासनं, सामूहिकभावना, दृढनिश्चयः, समर्पणं, परिश्रमः, अन्ये च बहवः गुणाः विकसयन्ति ये जीवने तेषां प्रगतेः सद्नागरिकत्वे च महत्त्वपूर्णां भूमिकां निर्वहन्ति सः अवदत् यत् क्रीडास्पर्धासु विजयः पराजयः वा महत्त्वं नास्ति। एतासु स्पर्धासु दलभावनया सह भागं ग्रहीतुम् अधिकं महत्त्वपूर्णम् अस्ति।
नरेशठाकुरः अवदत् यत् मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः क्रीडकानां आहारवृत्तौ अभिलेखवृद्धिं प्रदातुं तथा च राज्ये क्रीडासंरचनायाः कृते कोटिरूप्यकाणां आवंटनं कृत्वा प्रतिभाशालिनां क्रीडकानां कृते महत्त्वपूर्णं उपहारं दत्तवान्। सः अपि सूचितवान् यत् नादौने प्रायः ११५ कोटिरूप्यकाणां व्ययेन अत्याधुनिकं अन्त:-क्रीडाङ्गणं निर्मितं भवति, यत्र राज्यस्य क्रीडकाः अन्ताराष्ट्रीयस्तरस्य सुविधाः प्राप्नुयुः। बालकविद्यालयस्य हमीरपुरस्य प्राङ्गणस्य अपि नवीनीकरणं कृतम् अस्ति, येन क्रीडकानां कृते महती सुविधा प्राप्यते।
अस्मिन् अवसरे आयोजकविद्यालयस्य प्राचार्यः मुस्ताकमोहम्मदः एडीपीईओ राजेन्द्र शर्मा च मुख्यातिथिं अन्येषां च अतिथिनां स्वागतं कृत्वा प्रतियोगितायाः विषये विस्तृतां सूचनां दत्तवन्तः।
