केन्द्रीय कृषिमन्त्री शिवराजसिंहचौहानः प्रधानमन्त्रि-किसान-निधि-योजनायाः (पी.एम.-किसान) २१वीं भुक्तिं विडियो-सम्मेलनद्वारा विमोचितवान्
केन्द्रीय कृषिमन्त्री शिवराजसिंहचौहानः हिमाचलप्रदेशस्य, पंजाबस्य, उत्तराखण्डस्य च बाढ-वृष्टि-प्रभावित-कृषकाणां कृते प्रधानमन्त्रि-किसान-निधि-योजनायाः (पी.एम.-किसान) २१वीं भुक्तिं विडियो-सम्मेलनद्वारा विमोचितवान्।अस्मिन् अवसरे सः अवदत् यत् ₹५४० कोटिभ्यः अधिकस्य कुलराशिः २७ लक्षं कृषकाणां बैंकखातेषु स्थानान्तरिता अस्ति, येषु प्रायः २७०,००० महिलाकृषकाः सन्ति अद्यतनजलप्रलयेन भूस्खलनेन च भृशं प्रभावितानां एतेषु त्रयेषु राज्येषु कृषकाणां प्राथमिकता दत्ता अस्ति। केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः उक्तवान् यत् एषा किस्तः कृषकाणां सद्यःकालस्य आपदाभ्यः उत्थापने सहायकः भविष्यति। सम्मेलने हिमाचलप्रदेशस्य, पञ्जाबस्य, उत्तराखण्डस्य च वरिष्ठाधिकारिणः, कृषकसमूहानां प्रतिनिधिभिः सह वर्चुअल् रूपेण भागं गृहीतवन्तः मन्त्रालयेन उक्तं यत् एतस्याः राशियाः विमोचनेन पीएम-किसानयोजनायाः अन्तर्गतं एतेभ्यः त्रयेभ्यः राज्येभ्यः वितरिता कुलराशिः २०१९ तमस्य वर्षस्य फरवरीमासे प्रारम्भात् आरभ्य ₹१३,००० कोटिरूप्यकाणि अतिक्रान्तवती अस्ति।
केन्द्रीय कृषिमन्त्री शिवराजसिंहचौहानः प्रधानमन्त्रि-किसान-निधि-योजनायाः (पी.एम.-किसान) २१वीं भुक्तिं …….विमोचितवान्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment