स्वर्गीयवीरभद्रसिंहस्य प्रतिमाया: 13 अक्तूबरदिनाङ्के रिजप्राङ्गणे अनावरणं भविष्यति, प्रियंकागांधी आगमिष्यति
हिमसंस्कृतवार्ता:- शिमला। पूर्वमुख्यमन्त्रिण: स्वर्गीयवीरभद्रसिंहस्य प्रतिमायाः अनावरणम् अक्तूबरमासस्य १३ दिनाङ्के रिजप्राङ्गणे भविष्यति। वीरभद्रसिंहप्रतिष्ठानस्य अध्यक्षः लोकनिर्माणमन्त्री च विक्रमादित्यसिंहः अवदत् यत् एषः ऐतिहासिकः कार्यक्रमः मूलतः तस्य जन्मदिने २३ जून २०२५ दिनाङ्के निर्धारितः आसीत् तथापि हिमाचलप्रदेशे प्रचण्डवृष्टेः प्राकृतिकविपद: च आलोके, राज्ये प्राणानां सम्पत्तिनां च विशालहानिः इति दृष्ट्वा न्यासस्य सदस्यैः सर्वसम्मत्या एतत् महत्त्वपूर्णं समारोहं स्थगयितुं निर्णयः कृतः।
वीरभद्रसिंहस्य न्यासस्य सम्मानं कृत्वा प्रतिष्ठानेन अस्याम् आपदि आश्रयप्रयासेषु योगदानं दत्तं तथा च आपदि मातापितरौ त्यक्तवतां बालानां शिक्षायै उपायुक्ताय मण्डी इत्यस्मै ११ लक्षरुप्यकाणां धनं दत्तम्। काङ्ग्रेसस्य शीर्षनेतृत्वस्य अनुमोदनेन तथा राज्यनेतृत्वेन सह परामर्शेन अधुना आयोजनस्य समयः १३ अक्तूबर २०२५ दिनाङ्कस्य कृते पुनः निर्धारितः अस्ति। अस्मिन् शुभावसरे अखिलभारतीयकाङ्ग्रेससमितेः महासचिव प्रियङ्का गान्धी (सांसदः लोकसभा), हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः, राज्यप्रभारी रजनीपाटिल, राज्यकाङ्ग्रेसस्य अध्यक्षा प्रतिभासिंहः, अन्ये च अनेके विशिष्टाः अतिथयः उपस्थिताः भविष्यन्ति। वरिष्ठा काङ्ग्रेसनेत्री पूर्वराष्ट्रीयाध्यक्षा च सोनिया गान्धी अपि अस्मिन् कार्यक्रमे उपस्थिता भवितुम् अर्हति, यदि तस्याः स्वास्थ्यं अनुमतिं ददाति। विक्रमादित्यः अवदत् यत् वीरभद्रसिंहप्रतिष्ठानम् अस्य ऐतिहासिकस्य आयोजनस्य साक्षिणः भवितुम् राज्यस्य जनान्, सर्वान् भक्तान्, माध्यमान् च आमन्त्रयति।
स्वर्गीयवीरभद्रसिंहस्य प्रतिमाया: 13 अक्तूबरदिनाङ्के रिजप्राङ्गणे अनावरणं भविष्यति, प्रियंकागांधी आगमिष्यति
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment