नवदेहली-नगरे जी.एस.टी. परिषदः षट्पञ्चाशतमम् सम्मेलनम् आरभत। भारतस्य भविष्यम् अभिलक्ष्य जी.एस्.टी. परिष्कारेषु विचारणा भविष्यति इति अपेक्ष्यते
हिमसंस्कृतवार्ता: – नवदेहली-नगरे जी.एस.टी. परिषदः षट्पञ्चाशतमम् सम्मेलनम् आरभत। केन्द्रीय-वित्त-मन्त्री निर्मला सीतारामनः द्विदिवसीय सम्मेलनस्य अस्य अध्यक्षतां करोति। भारतस्य भविष्यतः जी.एस्.टी. परिष्कारेषु विचारणा भविष्यति इति अपेक्ष्यते, यत्र कर-मानानां तर्कसङ्गतीकरणं, अनुपालनं सरलीकरणं च विद्यते। केन्द्रीय वित्त-राज्यमन्त्री पङ्कज् चौधरी, दिल्ली, गोवा, हरियाणा, जम्मू-कश्मीर, मेघालय, ओडिशा-राज्यानां मुख्यमन्त्रिणः अस्मिन् सभायां उपस्थिताः सन्ति। अरुणाचलप्रदेशस्य, बिहारस्य, मध्यप्रदेशस्य, तेलङ्गाना-राज्यस्य च उपमुख्यमन्त्रिणः, मणिपुरस्य राज्यपालः, अनेकेषां राज्यानां केन्द्रशासितप्रदेशानां च वित्तमन्त्रिणः अपि अस्मिन् सभायां भागं गृह्णन्ति। वार्ताहरैः सह वार्तालापं कुर्वन् आन्ध्रप्रदेशस्य वित्तमन्त्री पी केशवः अवदत् यत् तस्य दलं केन्द्रसर्वकारेण प्रास्तावितानां जी.एस.टी. क्षेत्रस्य प्रमुखानां परिष्काराणां समर्थनं करिष्यति । सः अवदत् यत्, अधिकांशाः संस्काराः सामान्यजनस्य, निर्धनतमानां च साहाय्यं करिष्यन्ति । श्रीकेशवः अवदत् यत् संस्काराः देशस्य अर्थव्यवस्थायाः अपि विस्तारं करिष्यन्ति । प्रधानमन्त्री नरेन्द्रमोदी, गतमासे स्वस्वतन्त्रतादिनोत्सवस्य भाषणे, वस्तु-सेवा-करः कथं राष्ट्राय लाभप्रदः भवेत्। अस्मिन् विषये अवधानं दत्तवान्। श्रीमोदी जी.एस.टी. इत्यस्य अन्तर्गतं भाविनां परिष्काराणाम् महत्त्वं अधोरेखितवान्, येन सामान्यजनाः, कृषकाः, मध्यमवर्गः, एम्. एस्. एम्. ई. इत्येतेभ्यः लाभः भविष्यति। आवश्यकवस्तूनां करस्य न्यूनीकरणं, स्थानीयविक्रेतृभ्यः उपभोक्तृभ्यः च आश्वस्तिं च प्रदातुं, दीपावलि दिने जी. एस्. टी. परिष्काराः क्रियान्विताः भविष्यन्ति। आत्मनिर्भरभारतस्य निर्माणार्थं केन्द्रसर्वकारेण गतमासे मिलितस्य मन्त्रि-समूहस्य कृते जी.एस.टी. इत्यस्मिन् महत्त्वपूर्णानि सुधाराणि प्रस्तावितानि। संरचनात्मक-सुधारः, दरस्य तर्कसङ्गतीकरणं, जीवनस्य सुगमता च इति त्रयः स्तम्भेषु संस्काराः केन्द्रीकृताः भविष्यन्ति। केन्द्रीय-वित्त-मन्त्रालयः सर्वसमावेशक-विकासाय, सम्पूर्ण देशे व्यापारस्य सुगमतां वर्धयितुं च जी. एस्. टी. इतीदं सरलतया, स्थिरतया, पारदर्शकतया च करव्यवस्थायां परिवर्तयितुं स्वस्य प्रतिबद्धतां पुनः दृढीकृतवान्।
नवदेहली-नगरे जी.एस.टी. परिषदः षट्पञ्चाशतमम् सम्मेलनम् आरभत।
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment