Himachal Floods – उच्चजलप्रलयस्तरात् उपरि सतलुजनद्याः जलस्तरः, शिमलानगरस्य तत्तापानीस्थाने सेतुं स्पृष्टवान्
१. सतलुजनदी तत्तापानी इत्यत्र संकटसंकेताद् उपरि।
२. शिमलायां २६७ मार्गाः निरुद्धा:, जीवनं बाधितम्।
३. विद्युत्-जलापूर्ति च स्थगिता।
हिमसंस्कृतवार्ता: – शिमला। शिमलामण्डले अत्यधिकवृष्ट्या सतलुजनद्याः प्रकोपः अस्ति। सतलुजनद्याः जलं तत्तापानी इत्यत्र उच्चजलप्रलयस्तरं प्राप्तवान्। सतलुजनदी तत्तपानी इत्यत्र उच्चजलप्रलयस्तरात् २ मीटरोपरि प्रवहति, तत्तपानीसेतुम् अपि स्पृष्टवान् अस्ति। अस्य कारणात् नदीतीरे ग्रामाणां कृते संकटः उत्पन्नः अस्ति। तस्मिन् एव काले प्रचण्डवृष्ट्या मण्डले जीवनं प्रायः स्थगितम् अस्ति। मार्गाणां बन्दीकरणात् संपर्कः प्रायः स्थगितः अस्ति। जिलाप्रशासनतः प्राप्तसूचनानुसारं २६७ मार्गाः निरुद्धा: अभवन्। एतेषु २६१ संयोजकमार्गाः ६ मुख्यमार्गाः च निरुद्धा: सन्ति। अस्य कारणात् नित्यवस्तूनाम् आपूर्तिः न क्रियते। अस्मिन् मण्डले ७२२ मार्गाः विद्युत्परावर्तका: च बाधिता: सन्ति। अस्य कारणात् सहस्राणि ग्रामेषु विद्युत् कटितम् अस्ति। अस्य कारणात् जनानां अन्धकारे एव वसितुं भवति। एतदतिरिक्तं मण्डले २७२ जलयोजना: अपि स्थगिता: सन्ति, जलापूर्ति: अपि स्थगिता अस्ति। जनाः प्रशासनात् आग्रहं कृतवन्तः यत् शीघ्रमेव स्थितिः सुदृढा भवेत्, येन जनानां समस्याः न्यूनीकर्तुं शक्यन्ते।
ठियोगे ४० मार्गाः निरुद्धा:
लोकनिर्माणविभागस्य ठियोगविभागस्य मत्याना, सैंज, ठियोग उपमण्डलस्य आहत्य ११३ मार्गेषु भूस्खलनस्य मलिनावशेषेण च ४० मार्गाः पूर्णतया निरुद्धा अभवन्। विभागाधिकारिणः वदन्ति यत् केवलं गतदिनद्वये एव मार्गेषु क्षतिः प्रायः २ कोटिरूप्यकाणि यावत् अभवत्। तस्मिन् एव काले अस्मिन् वर्षर्तौ ठियोग-विभागस्य अद्यावधि २० कोटिरूप्यकाणां कुलहानिः अभवत्। जोगशा- कुमारसैन- संयोजकमार्गे विशालवृक्षस्य, मलिनावशेषस्य च पतनेन मार्गः अवरुद्धः अस्ति।
Himachal Floods – उच्चजलप्रलयस्तरात् उपरि सतलुजनद्याः जलस्तरः, शिमलानगरस्य तत्तापानीस्थाने सेतुं स्पृष्टवान्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment