मतदातासूच्यर्थं प्रचलितायां एसआईआरप्रक्रियायां मतदातृभिः आधारेण सहितं दत्तानि ११ प्रमाणपत्राणि स्वीकारणीयानि भविष्यन्ति
बिहारविधानसभानिर्वाचनात् पूर्वं राज्ये प्रचलितस्य विशेषसघनपुनरीक्षणस्य विषये सर्वोच्चन्यायालयेन स्पष्टतया उक्तं यत् निर्वाचनायोगाय आधारपत्रं स्वीकुर्यात्। शुक्रवासरे श्रवणकाले सर्वोच्चन्यायालयेन स्पष्टं कृतं यत् मतदातासूच्यर्थं प्रचलितायां एसआईआरप्रक्रियायां मतदातृभिः आधारेण सहितं दत्तानि ११ प्रमाणपत्राणि स्वीकारणीयानि भविष्यन्ति। न्यायालयेन इदमपि उक्तं यत् आधारप्रपत्रेण वा अन्येन वा स्वीकार्यप्रपत्रेण वा बिहारस्य कृते विलोपितानां मतदातृनां पुष्टिः अन्तर्जालमाध्यमेन प्रस्तूयताम्। श्रवणकाले सर्वोच्चन्यायालयेन एसआईआर-प्रक्रियायाः कालखण्डे निष्कासितानां मतदातृणां नामानि सम्यक् कर्तुं राजनैतिकदलानि अग्रे न आगच्छन्ति इति विषये अपि आश्चर्यं प्रकटितवान्। न्यायालयेन निर्वाचनायोगस्य वक्तव्यस्य संज्ञानं गृहीतं यत् एसआईआर-अभियाने ८५,००० नूतनाः मतदातारः उद्भूताः, राजनैतिकदलानां बूथ-स्तरीयाधिकारिभिः द्वौ आक्षेपौ स्थापितौ। न्यायालयेन उक्तं यत् बिहारस्य सर्वेऽपि १२ राजनैतिकदलानि दलकार्यकर्तृभ्यः विशिष्टानि निर्देशानि निर्गमिष्यन्ति येन प्रपत्रं ६ अथवा आधारपत्रम् इत्यादिषु ११ प्रपत्रेषु कस्यापि प्रपत्रेण सह आवश्यकं प्रपत्रं प्रस्तूय च जनानां सहायतां करिष्यन्ति।
न्यायालयेन उक्तं यत् कोऽपि जनः स्वयमेव अथवा BLA (Booth Level Agent) इत्यस्य साहाय्येन ऑनलाइन आवेदनं कर्तुं शक्नोति तथा च भौतिकरूपेण आवेदनं दातुं आवश्यकं नास्ति। सर्वेषां राजनैतिकदलानां बीएलए-भ्यः निर्देशः दत्तः यत् ये प्रायः ६५ लक्षं जनाः ये सूच्यां न समाविष्टाः, तेषां आक्षेपं १ सितम्बर्-मासस्य अन्तिमतिथिपर्यन्तं दातुं सौविध्यं दातुं प्रयतन्ते, येषां मृतानां वा स्वेच्छया प्रवासः वा कृतः इति विहाय। भवद्भ्यः वदामः यत् बिहारे अस्य वर्षस्य अन्ते विधानसभानिर्वाचनं भविष्यति, तस्मात् पूर्वं निर्वाचनायोगः मतदातासूचौ नामानि समाविष्टुं बृहत्परिमाणेन SIR इति प्रक्रियां चालयति। अस्य अन्तर्गतं पूर्वं मतदातृभ्यः ११ प्रकारस्य प्रपत्राणि याच्यन्ते स्म, येषु आधारपत्रं न आसीत् । परन्तु अधुना सर्वोच्चन्यायालयेन आधारस्य अपि एतेषु समावेशः कर्तुं निर्देशः दत्तः।
मतदातासूच्यर्थं प्रचलितायां एसआईआरप्रक्रियायां मतदातृभिः आधारेण सहितं दत्तानि ११ प्रमाणपत्राणि स्वीकारणीयानि भविष्यन्ति
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment