हिमाचले ई-जमाबन्दी इति इदानीं हिमाचले अधिनियमस्य मान्यतां प्राप्तवती
ई-जमाबन्दी इदानीं हिमाचले अधिनियमस्य मान्यतां प्राप्तवती अस्ति। राज्यमन्त्रिमण्डलेन डिजिटलरूपेण हस्ताक्षरितस्य जामाबन्दी इत्यस्य अनुमोदनं कृतम् अस्ति। हिमाचले राजस्वसेवानां ऑनलाइन इति करणाय एतत् नूतनं सोपानम् अस्ति। इयं अनुमोदनं मुख्यमन्त्री सुखविन्दरसिंहसुखू इत्यस्य अध्यक्षतायां विधानसभापरिसरस्य मन्त्रिमण्डलसभायां दत्ता। राज्यमन्त्रिमण्डलेन हिमाचलप्रदेशविद्युत्निगमाय ९५७ कोटिरूप्यकाणां ऋणं ग्रहीतुं वचनं दातुं निर्णयः कृतः। विद्युत्निगमः एतस्य ऋणस्य उपयोगं ऊर्जापरियोजनानां निर्माणार्थं करिष्यति। एतदतिरिक्तम् आहत्य चत्वारि विधेयकानि अपि मन्त्रिमण्डलेन अनुमोदितानि सन्ति। अस्मिन् हिमाचलप्रदेशपञ्जीकरणसंशोधनविधेयकं अपि अन्तर्भवति, यस्मिन् राजस्वसेवाः ऑनलाइन करणीयाः इत्यादयः अधिकाः प्रावधानाः योजिताः सन्ति।
एतदतिरिक्तं Certain Goods Carried Through Road अर्थात् CGCR Tax इत्यत्र एकवारं योजनां आनेतुं विधेयकं आनयन्ति। एतदतिरिक्तं नगरपरिषदेषु नगरनिगमेषु च निर्वाचनं वर्षद्वयं यावत् स्थगयितुं प्रावधानं कर्तुं विधेयकाः अपि मन्त्रिमण्डले चर्चायै आगताः। विद्यालयप्रबन्धनसमित्याः माध्यमेन नियुक्तानां शिक्षकाणां कृते एलडीआरअपकर्षम् दातुं एकवारं पदं वर्धयितुं मन्त्रिमण्डले चर्चा अपि अभवत्। मन्त्रिमण्डलेन एषा सहमतिः कृता, परन्तु अन्तिमनिर्णयार्थं विधिविभागस्य प्रतिवेदनस्य प्रतीक्षा आसीत् ।
हिमाचले ई-जमाबन्दी इति इदानीं हिमाचले अधिनियमस्य मान्यतां प्राप्तवती
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment