डीके शिवकुमारः संघप्रार्थनां गायन् दृष्टः, कर्नाटके राजनैतिकगतिविधयः तीव्राः
हिमसंस्कृतवार्ताः। यदा प्रधानमन्त्री नरेन्द्रमोदी रक्तदुर्गात् आरएसएस-सङ्घस्य प्रशंसाम् अकरोत् तदा काङ्ग्रेसनेता कर्नाटकस्य उपमुख्यमन्त्री च डी.के.शिवकुमारः अपि तस्य वक्तव्यस्य विरोधं कुर्वतां अग्रणीः आसीत् अधुना तस्य एकं चलचित्रं प्रसरितम् जातम्, यस्मिन् सः सभायां संघस्य प्रार्थनां गायन् दृश्यते। ‘नमस्ते सदा वत्सले मातृभूमे’ इति सम्पूर्णं संघस्य प्रार्थनां काङ्ग्रेसनेता कथं स्मरणं करोति इति विषये जनाः अपि आश्चर्यं प्रकटितवन्तः? यदा डी.के.शिवकुमारः सभायां आरएसएस-प्रार्थनाम् गायति स्म तदा भाजपा-विधायकाः हर्षेण उत्पीठिकां-तालं कर्तुम् आरब्धवन्तः । चिन्नास्वामी-क्रीडाङ्गणे भगदड़ इति विषये सदने चर्चा क्रियमाणा आसीत् । तदा डी.के.शिवकुमारः स्वस्य राजनैतिकयात्रायाः विषये वक्तुं आरब्धवान् । इदानीं सदनस्य विपक्षनेता आर अशोकः तस्मै स्मरणं कृतवान् यत् सः कदाचित् आरएसएस-सङ्घस्य सम्बद्धः आसीत् । एतत् स्वीकृत्य शिवकुमारः अवदत् यत् सः अद्यापि संघस्य प्रार्थनां स्मरति इति।
तदनन्तरं सः प्रार्थनां गातुम् आरब्धवान् । एतत् दृष्ट्वा सदनं हसनेन प्रतिध्वनितवान्। यदा एतत् चलचित्रं प्रसरितं जातम् तदा जनाः विविधानि अनुमानानि कर्तुं आरब्धवन्तः । अनेके जनाः वदन्ति यत् एषः काङ्ग्रेस-उच्च-आदेशाय प्रत्यक्षः सन्देशः अस्ति यत् यदि तस्य आग्रहाः न पूर्यन्ते तर्हि अद्यापि तस्य पुनरागमनस्य विकल्पः अस्ति। एकः उपयोक्ता अवदत्, किं सिद्धारमैयायाः प्रत्यक्षं संचेतनां दत्तवान् अस्ति? किं सः वक्तुमिच्छति यत् यदि भवान् मुख्यमन्त्री पदं न रिक्तं करोति तर्हि शिवकुमारः भाजपायां सम्मिलितुं सज्जः अस्ति? अन्यः अवदत् यत् यदि अद्यापि काङ्ग्रेसः डी.के.शिवकुमारस्य वचनं न शृणोति तर्हि सः शीघ्रमेव काशी मथुरा बाकी है इति वदन् दृश्यते।
डीके शिवकुमारः संघप्रार्थनां गायन् दृष्टः, कर्नाटके राजनैतिकगतिविधयः तीव्राः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment