HP Vidhansabha Session- विपक्षस्य डीए- विषये सदनस्य बहिष्कार:, सर्वकारस्य विरुद्धं गम्भीरा: आरोपाः कृता:
हिमसंस्कृतवार्ता:- शिमला।विपक्षनेता जयरामठाकुरः अवदत् यत् काङ्ग्रेसेन कर्मचारिणां समर्थनस्य बलेन सर्वकारस्य निर्माणं कृतम्, परन्तु अधुना कर्मचारिभि: सह अन्यायः क्रियते। कर्मचारिणां लम्बिता महार्घतावृत्तिं (डीए) दातुं विषयः भारतीयजनतापक्षेण विधानसभायां उत्थापितः। मुख्यमन्त्रीतः आश्वासनम् अपि याचितं यत् सः कदा यावत् कर्मचारिणां लम्बिता महार्घतावृत्ति: मुक्ता भविष्यति इति तिथि: दातव्या इति। अस्मिन् विषये सर्वकारेण स्पष्टं उत्तरं न दत्तम्। मुख्यमन्त्री डीए- मुक्तस्य आश्वासनं न दत्तवान्, अन्धविवेकीरूपेण च वदति स्म तदा भारतीयजनतापक्षस्य विधानमण्डलदलं सदनात् बहिः गतः। मीडियासह वार्तालापं कुर्वन् विपक्षनेता जयरामठाकुरः अवदत् यत् राज्यसर्वकारेण कर्मचारिणां ११% अधिकं महार्घतावृत्ति: निरुद्धा अस्ति। अद्य मुख्यमन्त्रिणः वार्तालापात् अपि स्पष्टं भवति यत् सः एतत् महार्घतावृत्तिं दातुम् न इच्छति। जयरामठाकुरः अवदत् यत् मुख्यमन्त्री इत: तत: सर्वां वार्तां परिक्राम्य पूर्वसर्वकारस्योपरि त्यजति। अस्य सर्वकारस्य निर्माणात् सार्धद्विवर्षाधिकं गतम्। एतस्य अनन्तरम् अपि पूर्वसर्वकारस्य असफलतायाः दोषं दातुं सर्वकारस्य निर्लज्जं भवति। अधुना मुख्यमन्त्री स्वस्य असफलतां त्रुटिं च स्वीकुर्यात्। मिथ्याप्रतिज्ञां मिथ्याश्रुतिं च दत्त्वा यः सर्वकारः सत्तां प्राप्तवान् सः सर्वं विपक्षे स्थापयितुं न शक्नोति। मुख्यमन्त्री बजटसत्रे सदने उक्तवान् आसीत् यत् मे मासात् आरभ्य कर्मचारिभ्यः डीए इत्यस्य एकांशं प्रदास्यते। परन्तु मई मासः गतः, जूनमासः गतः, जुलाईमासः गतः अगस्तमासः अपि गतः किन्तु सर्वकारेण कोऽपि घोषणा न कृता। अद्यत्वे अपि मुख्यमन्त्री डीए-मुक्तस्य आश्वासनं न ददाति, येन स्पष्टं भवति यत् आगामिसमये अपि डीए न दास्यति इति।
विपक्षनेता उक्तवान् यत् कर्मचारिणां कृते डीए अवशिष्टांशरूपेण द्विसहस्रकोटिरूप्यकाणां राशिः ऋणी अस्ति। कर्मचारीः स्वस्य चिकित्सायाः कृते भ्रमन्ति। सार्धद्वयवर्षेभ्यः सर्वकारेण कर्मचारिणां चिकित्साबिलानि न दत्तानि। एतस्य अपि उत्तरदायी विपक्षः अस्ति वा? स्वर्गीयवीरभद्रसिंहस्य पूर्वसर्वकारकाले अपि डी. ए. यत् अस्माकं सर्वकारेण जनानां कृते दत्तम्। एषा सामान्या प्रक्रिया अस्ति। परन्तु सर्वकारः कर्मचारिणां हिताय कार्यं कर्तुं स्थाने राजनीतिं करोति। एतत् दुर्भाग्यम्। सर्वकारेण तत्क्षणमेव कर्मचारिभ्यः डीए मुक्तं कर्तव्यम्।
शीघ्रमेव कर्मचारिभ्यः महार्घतावृत्तिः (डीए) दास्यति सर्वकारः- मुख्यमन्त्री
मुख्यमन्त्री सुखविन्दरसिंह सुखुः विपक्षीदलानां महार्घतावृत्ते उत्तरं दत्तवान् यत् राज्यस्य विभिन्नविभागानाम् अधिकारिणां कर्मचारिणां च कृते आहत्य ११ प्रतिशतं महार्घतावृत्ते त्रीणि देयकानि देयानि सन्ति। एतत् भुक्तिं कर्तुं सर्वकारस्य कर्तव्यं दायित्वं च अस्ति। राज्यस्य आर्थिकस्थितिः तादृशी नासीत् यत् भुक्तिः कर्तुं शक्यते इति कारणेन लम्बितम् अस्ति । आगामिदिनेषु एतत् भुक्तिः बजटसत्रे कृतायाः घोषणानुसारं भविष्यति।
मुख्यमन्त्री उक्तवान् यत् एषा समस्या अपि अस्य कारणात् आगता यत् राज्यसर्वकारेण प्रथममन्त्रिमण्डले कर्मचारिभ्यः पुरातनपेंशनयोजना दत्ता। तदनन्तरं केन्द्रसर्वकारेण विपक्षस्य आज्ञानुसारं १६०० कोटिरूप्यकाणां अतिरिक्तऋणसीमा स्थगिता अस्ति। वयं वर्षत्रयेषु आहत्य ४८०० कोटिरूप्यकाणि न प्राप्तवन्तः।
अहं दिल्लीं गत्वा केन्द्रीयवित्तमन्त्रिणा निर्मला सीतारमण इत्यनया सह वार्तालापं कृतवान् तथा च तया परामर्शः दत्तः यत् अतिरिक्तं ऋणं तदा एव प्राप्यते यदा राज्यसर्वकारः यूपीएस अथवा एनपीएस प्रति गच्छति। राज्यसर्वकारेण आर्थिकस्थितेः परिष्कारार्थं कानिचन् पदानि कृतानि, येषां परिणामः आगच्छति। आर्थिकस्थितिः यदा सुदृढा भवति, तदेव शेषराशिः देया भविष्यति। पूरकप्रश्ने भाजपाविधायकः बिक्रमसिंहठाकुरः अवदत् यत् यदा बजटभाषणे डीए घोषितः तदा मेमासे किमर्थं न दत्तम्। सदने सर्वकारः बहुवारं मिथ्या वदति। प्रतिपक्षनेता जयराम ठाकुरः अपि पूरकप्रश्नं पृष्टवान्, कर्मचारिभिः एतत् सर्वकारं निर्मितम् इति पृष्टवान्।