स्वतन्त्रता दिवसः
स्वतन्त्रता दिवसः पूज्यः, जयतः भारतं सदा।
वीराणां बलिदानं हि स्मृतिं दधति जनाः।
रक्तं वीराणां पावनं धरा भूत्वा जगे सदा,
अस्माकं राष्ट्रं तेजस्वी भवतु नित्यदा।
अग्निना शोभते भारतं, सूर्यस्य किरणैः सह,
सत्यं धर्मं च रक्षेम वयं सर्वे मिलित्वा बहु।
मुक्तिं विना न किंचित् किञ्चिद् सुखमपि लभेत्,
संघे बन्धुते बलम् अस्माकं अभिमानस्य।
युद्धभूमौ समर्पितं प्राणं न हि व्यर्थं जातम्,
देशस्य सेवा करणीयं धर्मः सदा महान्।
स्वातन्त्र्यं वन्दामहे वयं हृदि भावपूर्णे,
स्वप्नानि साकारयेम जनानां हृदयानि च।
जयतु भारतं महान् देशः स्वाधीनता दिवसः,
संस्कृतस्य गौरवः वर्धतां हृदयानि च।
जयतु वीराः योधाः यैः राष्ट्रं मुक्तं अभवत्,
विजयः सदा भूयात् भारतस्य महान् हि।
—श्रीविजयकुमार: शर्मा
प्रधान: संपादक:, संस्कार-न्यूज भारतम्, अजमेर-राजस्थानम्