बिहारे मतदातासूचौ ६५ लक्षं जनाः लुप्ताः , सर्वोच्चन्यायालयेन शनिवासरपर्यन्तं निर्वाचनायोगात् प्रतिवेदनं याचितम्
नवदिल्ली। सर्वोच्चन्यायालयेन बुधवासरे निर्वाचनायोगेन विशेषपुनरीक्षणकाले बिहारमतदातासूचिकातः निष्कासितानां ६५ लक्षजनानाम् (मृतानां स्थायीप्रवासीनां) विवरणं शनिवासरपर्यन्तं दातुं कथितम्। न्यायाधीशस्य सूर्यकान्तस्य, उज्ज्वलभूयानस्य, एन.के.सिंहस्य च पीठेन याचिकाकर्ता एसोसिएशन फ़ॉर् डेमोक्रेटिक रिफॉर्म्स् (एडीआर) इत्यस्य पक्षे उपस्थितस्य अधिवक्ता प्रशांतभूषणस्य याचिकायां एतत् निर्देशं दत्तम्। पीठिका निर्वाचनायोगस्य अधिवक्ता अवदत् यत्, “शनिवासरपर्यन्तं उत्तरं पञ्जीकरणं कुरुत, भूषणमहोदयः पश्येत् तदा वयं द्रष्टुं शक्नुमः यत् किं प्रकाशितं किं न प्रकाशितम्। निर्वाचनायोगेन स्वीकृता मानकसञ्चालनप्रक्रियानुसारं प्रत्येकं राजनैतिकदलस्य प्रतिनिधिभ्यः एषा सूचना प्रदत्ता भविष्यति इति पीठिका अवदत्। अस्मिन् विषये निर्वाचनायोगस्य अधिवक्ता अवदत् यत् एषा सूचना राजनैतिकदलानां प्रतिनिधिभिः सह सार्वजनिका कृता इति सः प्रस्तौति। न्यायालयः निर्वाचनायोगं स्वस्य उत्तरं अभिलेखे स्थापयितुं पृष्टवान्। पीठिका निर्वाचनायोगस्य अधिवक्ता अवदत् यत्, “येभ्यः राजनैतिकदलेभ्यः एषा सूचना दत्ता तेषां सूचीं ददातु। वयं अगस्तमासस्य १२ दिनाङ्के विषयं श्रोष्यामः।
बिहारे मतदातासूचौ ६५ लक्षं जनाः लुप्ताः , सर्वोच्चन्यायालयेन शनिवासरपर्यन्तं निर्वाचनायोगात् प्रतिवेदनं याचितम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment