International Minjar Fair Chamba- अभिजाताः सामान्यजनाः च मिलित्वा पश्यन्ति मिञ्जारमेलाम्, विशेषपरम्पराः अन्येभ्यः भिन्नं कुर्वन्ति
हिमसंस्कृतवार्ता: – चम्बा। हिमाचलप्रदेशे आचरितानां मेलानाम् उत्सवानां च परम्पराः भिन्नाः सन्ति। अन्ताराष्ट्रीय- मिञ्जरमेलायां विशिष्टपरम्परा राज्यस्य मेलाभ्यः उत्सवेभ्यः च भिन्नं करोति। अत्र सामान्यतः अभिजातवर्गपर्यन्तं सर्वे भूमौ उपविश्य सांस्कृतिकसन्ध्याकार्यक्रमेषु आनन्दं लभन्ते। यत्र कुल्लूदशहरा, रामपुरस्य लवीमेला इत्यादिषु बृहत्मेलासु आयोजितासु सांस्कृतिकसन्ध्यासु मुख्यातिथितः अन्येभ्यः वशिष्ठातिथिभ्यः विशेषासनेषु आसन्देषु च उपविश्य सांस्कृतिककार्यक्रमाः पारम्परिकाः संस्काराः च पश्यन्ति। राज्ये सर्वत्र बहवः मेलाः उत्सवाः च आचर्यन्ते, परन्तु शिवभूमिचम्बा इत्यस्य अन्ताराष्ट्रीय- मिञ्जरमेलाया: देशे सर्वत्र स्वकीयं परिचयम् अस्ति। चम्बानगरं रावीनद्याः तटे राजासाहिलवर्मणा स्वपुत्र्याः राजकुमार्याः चम्पावत्याः आज्ञानुसारं स्थापितम् आसीत्। अतः अस्य नगरस्य नाम चम्बा इति अभवत्। मिञ्जरमेला अन्ताराष्ट्रीयमेलायाः स्थानम् प्राप्तवान्। श्रावणमासस्य द्वितीयरविवासरे आरभ्यमाणः अयं मेला सप्ताहं यावत् चलति। राज्यपालः शिवप्रतापशुक्लः अन्ताराष्ट्रीय- मिञ्जरमेलाया: उद्घाटनं कृतवान्, समापनसमारोहे मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः भागं गृह्णीयात्। मेलायाः अद्वितीयपरम्परा राज्यस्य अन्यजनपदानां मेलाभ्यः अस्य भेदं करोति। अत्र राज्यपालः, मुख्यमन्त्री इत्यादयः मुख्यातिथयः अपि मञ्चे भूमौ उपविश्य सांस्कृतिकसन्ध्यायाः आनन्दं लभन्ते।पद्मश्री विजयशर्मा इत्यनेन उक्तं यत् मिञ्जरमेला देशे सर्वत्र स्वस्य विशिष्टं परिचयं निर्वाहितवान् अस्ति। अत्र मुख्यातिथिः मञ्चे सामान्यजनैः सह भूमौ उपविश्य सांस्कृतिककार्यक्रमान् अपि पश्यति। यत्र राज्यस्य अन्यजनपदेषु मेला- उत्सवेषु मुख्यातिथिसहिताः प्रेक्षकाः सोफा- आसन्दयो: उपविश्य कार्यक्रमस्य आनन्दं लभन्ते। राज्यपालः शिवप्रतापशुक्लः अवदत् यत् मिञ्जरमेलायां सांस्कृतिकसन्ध्यायां भूमौ उपविश्य कार्यक्रमं द्रष्टुं परम्परा अद्वितीया अस्ति। राज्यस्य प्रत्येकस्मिन् मण्डले भिन्नाः परम्पराः दृश्यन्ते इति सः अवदत्।
International Minjar Fair Chamba- अभिजाताः सामान्यजनाः च मिलित्वा पश्यन्ति मिञ्जारमेलाम्,
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment