HP WEATHER – हिमाचलस्य अनेकभागेषु चतुर्दिनानि यावत् प्रचण्डवृष्टेः सचेतना, राज्ये १५० तः अधिकाः मार्गाः अवरुद्धाः
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशस्य अनेकेषु भागेषु चतुर्दिनानां प्रचण्डवृष्टेः पीत-नारङ्गवर्णीया सचेतना कृता अस्ति। तस्मिन् एव काले मण्डी-आपद: अनन्तरं राज्ये अद्यापि १५० तः अधिकाः मार्गाः अवरुद्धाः सन्ति । मण्डीमण्डले अधिकांशमार्गाः प्रभाविताः सन्ति । एतदतिरिक्तं बहवः विद्युत्परिवर्तकाः, जलापूर्तियोजनाः अपि प्रभाविताः भवन्ति ।
एतेषां मण्डलानां कृते नारङ्गवर्णीया सचेतना
ऋतुविज्ञानकेन्द्रशिमलाया: अनुसारं २६ जुलैदिनाङ्के केषुचित् स्थानेषु वर्षाया: सम्भावना वर्तते। २७, ३०, ३१ जुलै, १ अगस्तदिनाङ्केषु अनेकेषु स्थानेषु लघुतः मध्यमवृष्टेः सम्भावना वर्तते। जुलै-मासस्य २८, २९ च दिनाङ्कयो: अधिकांशस्थानेषु लघुतः मध्यमपर्यन्तं वर्षा भविष्यति । २९ जुलै दिनाङ्के चम्बा, काङ्गड़ा, कुल्लू:, मण्डी च मण्डलेषु प्रचण्डवृष्टेः नारङ्गवर्णीया सचेतना कृता अस्ति । तस्मिन् एव काले जुलै-मासस्य २७, २८, ३० च यावत् अनेकेषु भागेषु पीत-सचेतना अस्ति । आगामिषु २४ होरासु अधिकतमतापमानस्य प्रमुखवृद्धेः सम्भावना नास्ति । तदनन्तरं आगामिषु ३-४ दिवसेषु अधिकतमं तापमानं २-३ डिग्री सेल्सियसपर्यन्तं न्यूनीभवितुं शक्यते । आगामिषु ४-५ दिवसेषु न्यूनतमतापमानस्य कोऽपि प्रमुखं परिवर्तनं न भविष्यति ।
जुलैमासस्य २५ दिनाङ्कपर्यन्तं वर्षर्तौ १५३ जनाः प्राणान् त्यक्तवन्तः
अस्मिन् वर्षतौ जूनमासस्य २० दिनाङ्कात् जुलैमासस्य २५ दिनाङ्कपर्यन्तं राज्ये १५३ जनाः प्राणान् त्यक्तवन्तः। २५२ जनाः घातिताः सन्ति । अद्यापि ३४ जनाः अदृश्याः सन्ति । एतावता मेघविस्फोटः, भूस्खलनं, जलप्लावनस्य कारणेन १५८८ गृहाणि, दुकानानि क्षतिग्रस्तानि सन्ति । १,१३९ गो आश्रयस्थानानि अपि क्षतिग्रस्तानि सन्ति । १,३७६ गृहपशवः मृताः । कुलहानिः १४३६ कोटिरूप्यकाणि प्राप्तवती अस्ति ।
पर्वतस्य पतनस्य कारणेन ६० जनाः गृहात् निर्गन्तुं बाध्यन्ते
शुक्रवासरे कुल्लू-नगरस्य सैंज-क्षेत्रे पर्वतस्य पतनस्य कारणेन १४ परिवारानां ६० जनाः स्वगृहं त्यक्तुं बाध्यतां प्राप्तवन्तः । अपराह्णे सैंज उपत्यकायाः देहुरीधार पंचायतस्य दरमेढाग्रामस्य पृष्ठतः स्थितस्य पर्वतात् भूस्खलनं जातम्। विशालशिला-पाषाणखण्डानां पतनेन ग्रामजनाः स्वप्राणरक्षणार्थं सुरक्षितस्थानं प्रति धावितवन्तः ।