नरेन्द्रमोदी शुक्रवासरे इन्दिरागान्धीं अतिक्रम्य देशस्य द्वितीयः दीर्घकालं यावत् प्रधानमन्त्री
नरेन्द्रमोदी शुक्रवासरे इन्दिरागान्धीं अतिक्रम्य देशस्य द्वितीयः दीर्घकालं यावत् प्रधानमन्त्री अभवत्। सर्वाधिककालं प्रधानमन्त्रीत्वस्य अभिलेखः प्रधानमन्त्री जवाहरलालनेहरू इत्यस्य नाम्ना अस्ति । २०१४ तमस्य वर्षस्य मे-मासस्य २६ दिनाङ्के प्रथमवारं देशस्य प्रधानमन्त्रित्वेन शपथग्रहणं कृत्वा नरेन्द्रमोदी २५ जुलै दिनाङ्के कार्यकालस्य ४०७८ दिवसान् सम्पन्नवान् । अस्मात् पूर्वं इन्दिरा गान्धी २४ जनवरी १९६६ तः २४ मार्च १९७७ पर्यन्तं क्रमशः ४०७७ दिवसान् यावत् प्रधानमन्त्री आसीत् ।अथवा त्रिवारं प्रधानमन्त्रित्वस्य अभिलेखः देशस्य प्रथमस्य प्रधानमन्त्रिणः जवाहरलालनेहरू इत्यस्य नाम्ना अस्ति । विशेषं तु एतत् यत् मोदी-नेहरू इत्यनयोः नेतृत्वे तेषां दलाः क्रमशः त्रीणि लोकसभानिर्वाचनानि जित्वा विजयं प्राप्तवन्तः। पंडित जवाहरलालनेहरू १९४७ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्कात् १९६४ तमे वर्षे मेमासस्य २७ दिनाङ्कपर्यन्तं तस्य मृत्युपर्यन्तं प्रधानमन्त्रिपदं धारितवान्, तस्य कार्यकालः ६१३० दिवसानाम् आसीत् ।एतदेव न, नरेन्द्रमोदी राज्ये केन्द्रे च निर्वाचितसर्वकारप्रमुखत्वेन दीर्घतमकार्यकालस्य अभिलेखं पूर्वमेव स्थापितवान् अस्ति। नरेन्द्रमोदी २००१ तमे वर्षे गुजरातस्य मुख्यमन्त्री भूत्वा २०१४ तमे वर्षे प्रधानमन्त्रीपदं स्वीकृतवान् ।तथा ज्ञातव्यं यत् देशस्य स्वातन्त्र्यानन्तरं जन्म प्राप्य नरेन्द्रमोदी प्रथमः गैरकाङ्ग्रेसनेता अस्ति यः सर्वाधिककालं यावत् प्रधानमन्त्रीपदे तिष्ठति। नरेन्द्रमोदी एकमात्रः गैरकाङ्ग्रेसनेता अस्ति यः केन्द्रसर्वकारस्य प्रमुखत्वेन द्वौ कार्यकालौ सम्पन्नवान्।
नरेन्द्रमोदी शुक्रवासरे इन्दिरागान्धीं अतिक्रम्य देशस्य द्वितीयः दीर्घकालं यावत् प्रधानमन्त्री
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment