Indian Passportभारतस्य विदेशगमनपत्रस्य वैश्विकस्तरे वर्चस्वं वर्धितम्
हिमसंस्कृतवार्ताः। भारतस्य विदेशगमनपत्रम् (पासपोर्ट्) इदानीं वैश्विकस्तरे अधिकं बलं प्राप्तवान्। देशस्य वर्धमानस्य कूटनीतिकबलस्य प्रतीकं हेन्ले पासपोर्ट् सूचकाङ्के-२०२५ इत्यस्मिन् भारतेन अद्यपर्यन्तं सर्वाधिकं कूर्दनं कृतम् अस्ति । हेन्ले पासपोर्ट सूचकाङ्कस्य-२०२५ इत्यस्य नवीनतमप्रतिवेदनानुसारं भारतीयविदेशगमनपत्रेण ८५ तः ७७ स्थानं यावत् अष्टस्थानानां कूर्दनं कृतम्। विगतषड्मासेषु अद्यावधि भारतस्य एषः बृहत्तमः परिष्कारः अस्ति । अस्मिन् सूचकाङ्के पासपोर्टस्य बलं माप्यते यत् कति देशाः वीजा-रहितं वा वीजा-आगमनसमये वा यात्रां सुलभं कारयन्ति। भारतस्य पासपोर्टधारकाः अधुना ५९ देशेषु वीजां विना वा आगमनसमये वीजा-सहितं वा यात्रां कर्तुं शक्नुवन्ति, यत् पूर्वं ५७ देशेषु एव सीमितम् आसीत् । एषा उपलब्धिः भारतस्य वर्धमानं वैश्विकगतिशीलतां कूटनीतिकसम्बन्धं च प्रतिबिम्बयति ।
यद्यपि अस्मिन् वर्षे जनवरीमासे भारते ८५ तमे स्थाने पतनं दृष्टम् आसीत् तथापि २०२५ तमस्य वर्षस्य जुलै-मासस्य प्रतिवेदने अयं परिष्कारः भारतस्य कूटनीतिकसफलतां प्रतिबिम्बयति । हेन्ले पासपोर्टसूचकाङ्के भारतस्य अष्टस्थानानां कूर्दनं न केवलं विदेशगमनपत्रस्य (पासपोर्टस्य) सामर्थ्यं अपितु भारतस्य वर्धमानं वैश्विकविश्वसनीयतां अपि प्रतिबिम्बयति। ५९ देशेषु वीजारहितयात्रासुविधा भारतीयानां कृते अन्तर्राष्ट्रीययात्रासुलभं करिष्यति। भारतीयविदेशगमनपत्रधारकाः अधुना १९ आफ्रिकादेशेषु, १९ एशियादेशेषु, १० उत्तर-अमेरिकादेशेषु, १० ओशिनियादेशेषु, एकं दक्षिण-अमेरिकादेशं च वीजा-रहितं गन्तुं शक्नुवन्ति । भारतीयराहत्यपत्रस्य क्रमाङ्कने निरन्तरं परिष्कारः भारतस्य वर्धमानं वैश्विकविश्वसनीयतां प्रतिबिम्बयति। एतत् वीजा-रहितयात्रायाः प्रचारार्थं उत्तमकूटनीतिकसम्बन्धानां, अन्तर्राष्ट्रीयसम्झौतानां च परिणामः भवितुम् अर्हति ।
सिङ्गापुरं प्रथमस्थाने, अफगानिस्तानं तलस्थाने अस्ति
विश्वस्य सर्वाधिकशक्तिशालिनः पासपोर्ट्-सूचौ सिङ्गापुरं शीर्षस्थाने अस्ति । सिङ्गापुरस्य पासपोर्टेन १९३ देशेषु वीजारहितयात्रा भवति । जापानदेशः दक्षिणकोरियादेशश्च १९० देशैः सह द्वितीयस्थाने अस्ति । डेन्मार्क्, फिन्लैण्ड्, फ्रान्स्, जर्मनी, आयर्लैण्ड्, इटली, स्पेनदेशः च संयुक्तरूपेण तृतीयस्थाने सन्ति, येषां नागरिकाः १८९ देशेषु वीजारहितं गन्तुं शक्नुवन्ति । अपरपक्षे अफगानिस्तानस्य पासपोर्टः २६ देशैः सह सर्वाधिकं दुर्बलः अस्ति । भारतं पासपोर्टसूचकाङ्के ७७ तमे स्थानं प्राप्तवान् अस्ति तथा च ५९ गन्तव्यस्थानेषु वीजामुक्तप्रवेशः अस्ति ।