संस्कृतभारतीकानपुरप्रान्तस्य द्विदिवसीया वृहद्गोष्ठी परिसम्पन्ना
हिमसंस्कृतवार्ता:- आचार्यदीनदयालशुक्ल:, कानपुरम्।
संघटनस्यविकासाय संवर्धनाय च दृष्ट्या समायोज्यमाणा संस्कृतभारत्या: द्विदिवसीया प्रान्तस्य गोष्ठी कानपुरस्थ स्थाने परिसम्पन्ना। अस्यां गोष्ठ्यां पूर्वी उत्तरप्रदेशक्षेत्रस्य क्षेत्रसंघटनमन्त्री प्रमोदपण्डित- डॉ कन्हैयालाल झावर्यौ समुपस्थितौ। कार्यकतृभि: उभाभ्यामपि पाथेयं प्राप्तवन्त:। उद्घाटनसत्रे प्रान्तमन्त्री आचार्य चन्द्रप्रकाशत्रिपाठी महोदयेन समुपस्थितानाम् अतिथीनां कार्यकतृणाञ्च स्वागतम् अकारि। तदनु प्रान्तसहमन्त्रिणा डॉ. रत्नेशत्रिवेदीवर्येण गोष्ठ्या: प्रास्ताविकमुपस्थापितम्। अस्यां द्विदिनात्मिकां प्रान्तीयगोष्ठ्यां कानपुरप्रान्तस्य १४ जनपदेभ्यः विभिन्नकार्यकर्तारः विभिन्नेषु सत्रेषु संस्थायाः विविधविकासविषयेषु चर्चां कृत्वा समाधानं प्राप्तवन्तः। संस्कृतस्य विकासाय संस्कृतं साधारणभाषां करणं च प्रान्तीयस्तरात् मण्डलस्तरं यावत् मण्डलस्तरात् विकासखण्डस्तरं यावत् विकासखण्डात् ग्रामस्तरं यावत् संस्थायाः कार्याणि नेतुम् उद्दिश्य एषा संगोष्ठी आयोजिता आसीत्। संगोष्ठ्याः एकः सत्रः मुख्यतया अखिलभारतीयसम्मेलनस्य विषये आसीत्, यत् नवम्बरमासे तमिलनाडुराज्यस्य कोयम्बटूरनगरे भविष्यति। कोयम्बटूरे आयोज्यते अस्मिन् अखिलभारतीयसम्मेलने देशविदेशेभ्यः संस्थायाः कार्यकर्तारः उपस्थिताः भूत्वा विविधविषयेषु चर्चां करिष्यन्ति। अयं कार्यक्रमः नवम्बरमासस्य ७, ८, ९ दिनाङ्केषु भविष्यति। तत्र गन्तुं श्रमिकाः पूर्वमेव सज्जतां प्रारब्धाः सन्ति। विशेषसत्रं सम्बोधयन् पूर्वी उत्तरप्रदेशक्षेत्रस्य सङ्गठनमन्त्री अस्मिन् मासे संस्कृतदिवसस्य, संस्कृतसप्ताहस्य च आयोजनसम्बद्धेषु विविधविषयेषु चर्चां कृत्वा कार्यकर्तारं सम्बोधितवान्। संस्कृतसप्ताहे, संस्कृतसप्ताहे, संस्कृतदिवसस्य च विभिन्नस्थानेषु विद्यालयेषु, सामाजिकसंस्थासु, सामाजिकस्थानेषु च आयोजनं करणीयम्, प्रतियोगिताः करणीयाः, गीतापाठः, संस्कृतस्य प्रचारः, शोभायात्रा इत्यादीनां आयोजनं करणीयम् इति निर्देशाः दत्ताः। कार्यकर्तारः संयुक्तचर्चायां एतत् प्रकटितवन्तः। श्रावणपूर्णिमायाम् आचरितस्य संस्कृतदिवसस्य सज्जतायाः विषये कार्यकर्तृषु उत्साहः दृष्टः। गतसत्रे सर्वेषां कार्यकर्तृणां धन्यवादः कृतः, शान्तिमन्त्रेण च संगोष्ठ्याः समापनम् अभवत्। अस्मिन् कार्यक्रमे जयनारायण शुक्ल:, डॉ. सर्वेश कुमार शाण्डिल्य:, डॉ. स्नेहा अवस्थी, मिनी मिश्रा, डॉ. प्रदीप शुक्ल:, निमिष त्रिपाठी, आनन्द अवस्थी, स्मृतिः, प्रीती, मनोज अवस्थी, महेश श्रीवास्तव: मनीष दीक्षितसहितम् अनेके कार्यकर्तार: उपस्थिता: आसन्।
संस्कृतभारतीकानपुरप्रान्तस्य द्विदिवसीया वृहद्गोष्ठी परिसम्पन्ना
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment