#shilpashetty शिल्पा शेट्टी मराठीभाषाविवादविषये अवदत्, अहं महाराष्ट्रस्य बालिका अस्मि
वार्ताहर: – जगदीश डाभी
मुम्बई । एतेषु दिनेषु महाराष्ट्रे मराठीभाषायाः विषये बहु विवादः प्रचलति। अस्मिन् विषये विभिन्नराज्यानां जनाः अपि प्रतिक्रियां ददाति । बृहत् चलच्चित्रतारकाः अपि एतस्य विषये वदन्ति। अधुना एव यदा बॉलीवुडाभिनेत्री शिल्पा शेट्टी इत्यस्याः विषये एव प्रश्नः कृतः तदा सा उत्तरं दातुं न अस्वीकृतवती । अधुना एव दक्षिणस्य चलच्चित्रस्य केडी-द डेविल इत्यस्य विज्ञापन पुटकं मुम्बईनगरे प्रदर्शितम्। अस्मिन् दक्षिणचलच्चित्रे ध्रुवसरजा, संजयदत्तः, शिल्पा शेट्टी च मुख्यभूमिकासु दृश्यन्ते। दक्षिणस्य इदं चलच्चित्रं हिन्दीभाषायाम् अपि प्रदर्शितं भविष्यति। अतः मुम्बईनगरे अस्य विज्ञापन पुटकस्य प्रारम्भः अभवत् । मुम्बईनगरे विज्ञापन-प्रक्षेपण-कार्यक्रमे संजयदत्तः शिल्पा शेट्टी च अपि भागं गृहीतवन्तौ । अस्मिन् समये शिल्पा इत्यनेन पृष्टं यत् चलच्चित्रस्य भाषा नास्ति इति । किं सा मन्यते यत् भाषां शिक्षितुं बाध्यता कर्तव्या ? प्रश्नं श्रुत्वा शिल्पा प्रथमं उत्तरं दातुं न अस्वीकृतवती, सञ्जुबाबा उत्तरं दास्यति इति च अवदत्। एतस्मिन् विषये संजयः अवदत् यत् सः प्रश्नं न अवगच्छामि। तदनन्तरं शिल्पा उक्तवती, अहं महाराष्ट्रस्य बालिका (मी महाराष्ट्र ची मुल्गी आहे) अस्मि। परन्तु तदनन्तरं शिल्पा मराठीभाषाविवादविषये किमपि न उक्तवान् । ततः परं शिल्पा शेट्टी अवदत् यत् अद्य वयं केडी इति चलच्चित्रस्य विषये वदामः। यदि भवान् अन्यस्य कस्यचित् विवादस्य विषये वदति तर्हि अहं तस्य प्रचारं कर्तुं न शक्नोमि। एतत् चलच्चित्रं बहुषु भाषासु प्रदर्शितं भविष्यति तथा च वयं मराठीभाषायाम् अपि डब् कर्तुं शक्नुमः।