सांस्कृतिकसम्बन्धेषु दूरता काऽपि बाधिका नास्ति, अर्जेन्टिनादेशे पीएममोदी इत्यस्य भव्यं स्वागतम्
हिमसंस्कृतवार्ताः। अर्जेन्टिनादेशे भारतीयसमुदायस्य स्वागतेन अभिभूतः प्रधानमन्त्री नरेन्द्रमोदी देशात् सहस्राणि किलोमीटर् दूरे भारतीयसंस्कृतेः प्रस्तुतिं दृष्ट्वा भावुकः अभवत् । पञ्चराष्ट्रयात्रायाः तृतीयपदे शनिवासरे प्रातःकाले मोदीमहोदयः ब्यूनस आयर्स्-नगरं प्राप्तवान्, यत्र भारतीयसमुदायस्य बहवः जनाः कथक-आदि-नृत्यशैल्याः सांस्कृतिककार्यक्रमाः प्रस्तुतवन्तः |. मोदीमहोदयः सामाजिकमाध्यमेषु एकस्मिन् सन्देशे लिखितवान् यत् सांस्कृतिकसम्पर्कस्य कृते दूरी काऽपि बाधिका नास्ति। ब्युएनोस् आयर्स्-नगरे भारतीयसमुदायेन यत् अद्भुतं स्वागतं कृतम् अस्ति तस्मात् अहं सम्मानितः अनुभवामि। भारतीयसमुदायस्य धन्यवादेन गृहात् सहस्राणि किलोमीटर् दूरे अपि भारतस्य भावनायाः प्रस्तुतिः दृश्यते इति दृष्ट्वा यथार्थतया भावुकः अस्मि। प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन शनिवासरे अर्जेन्टिनादेशस्य राष्ट्रनायकस्य स्वतन्त्रतासेनानी च जनरल् जोस डी सैन् मार्टिन् इत्यस्य स्मारकस्थाने श्रद्धांजलिः दत्ता। दक्षिण-अमेरिकादेशेभ्यः – अर्जेन्टिना, चिली, पेरुदेशेभ्यः स्वतन्त्रतां दत्तवान् सैन् मार्टिन् इत्यपि मुक्तिदाता इति उच्यते । ततः पीएम मोदी राष्ट्रपतिं जेवियर मिलै इत्यनेन सह मिलितवान्। राष्ट्रपतिः जेवियरः राजधानी ब्यूनस ऐरेस् इत्यत्र प्रधानमन्त्री मोदी इत्यस्य स्वागतं कृतवान्। पीएम मोदी, अर्जेन्टिनादेशस्य राष्ट्रपतिः जेवियर च ब्यूनस ऐरेस्-नगरे प्रतिनिधिमण्डलस्तरस्य वार्ताम् अकरोत् । पीएम मोदी शनिवासरे प्रातःकाले द्विदिनयात्रायाः कृते अर्जेन्टिनादेशम् आगतः। अतिथिगृहम् आगत्य भारतीयसमुदायेन तस्य स्वागतं कृतम् । पीएम-पदवीं प्राप्त्वा मोदी-महोदयस्य अर्जेन्टिना-देशस्य एषा द्वितीया यात्रा अस्ति । ततः पूर्वं सः २०१८ तमे वर्षे जी-२० शिखरसम्मेलने भागं ग्रहीतुं अर्जेन्टिनादेशं गतः । विदेशमन्त्रालयस्य प्रवक्ता रणधीरजयसवालः अवदत् यत् ५७ वर्षेषु भारतीयप्रधानमन्त्री अर्जन्टीनादेशस्य प्रथमा द्विपक्षीययात्रा अस्ति। सामाजिकमाध्यमेषु एकस्मिन् सन्देशे सः अवदत् यत् अस्माकं देशानाम् स्थायिमैत्रीं दृष्ट्वा प्रधानमन्त्री नरेन्द्रमोदी आधिकारिकयात्रायै अर्जेन्टिनादेशस्य ब्यूनस आयर्स्-नगरं प्राप्तवान्। मोदी जुलाई २ तः १० जुलै पर्यन्तं पञ्चदेशानां भ्रमणं करोति।
सांस्कृतिकसम्बन्धेषु दूरता काऽपि बाधिका नास्ति, अर्जेन्टिनादेशे पीएममोदी इत्यस्य भव्यं स्वागतम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment