राहुलगान्धी-ः पीयूषगोयलः यत्किमपि पुष्टिं करोति, तत् निश्चितं यत् प्रधानमन्त्री मोदी अमेरिकायाः प्रभावकारणात् शुल्कवेलायां नमति
नई दिल्ली। काङ्ग्रेसस्य पूर्वाध्यक्षः लोकसभायां विपक्षनेता च राहुलगान्धी प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य उपरि तीव्रप्रहारं कृत्वा अवदत् यत् वाणिज्यमन्त्री पीयूषगोयलः यत्किमपि पुष्टिं करोति, तत् निश्चितं यत् प्रधानमन्त्री मोदी अमेरिकायाः प्रभावकारणात् शुल्कवेलायां नमति। राहुलगान्धी शनिवासरे सामाजिकमाध्यममञ्चे X इत्यत्र एकस्मिन् सन्देशमध्ये अवदत् यत्, “पीयूषगोयलः यथा इच्छति तथा वक्षःस्थलं ताडयितुं शक्नोति, परन्तु अहं यत् वदामि तस्मिन् ध्यानं ददातु यत् प्रधानमन्त्री मोदी ट्रम्पस्य शुल्कसमयसीमायाः समक्षं प्रणामं करिष्यति। एतेन सह काङ्ग्रेसनेता पीयूषगोयलस्य वक्तव्ये प्रकाशितं वार्ताच्छेदमपि स्थापितवान् यस्मिन् सः पुष्टिं करोति यत् तस्य सर्वकारस्य कृते अमेरिकादेशेन सह व्यापारवार्तायां अमेरिकीशुल्कस्य नियतसीमायाः अपेक्षया भारतस्य रुचिः अधिका महत्त्वपूर्णा अस्ति। राहुलगान्धी इत्यस्य एषा प्रतिक्रिया वाणिज्यमन्त्री इत्यस्य वक्तव्यस्य उपरि आगता यस्मिन् गोयलमहोदयेन उक्तं यत् भारतेन कदापि व्यापारसन्धौ वा तस्य कस्यापि भागस्य वा कस्यापि समयबाधायां प्रभावे वा चर्चा न कृता। वयं राष्ट्रहितं सुनिश्चित्य न्यायपूर्णं सन्धिम् इच्छामः, यस्य लाभः अस्माकं निरन्तरं भविष्यति।
राहुलगान्धी-ः पीयूषगोयलः यत्किमपि पुष्टिं करोति, तत् निश्चितं यत् प्रधानमन्त्री मोदी अमेरिकायाः प्रभावकारणात् शुल्कवेलायां नमति
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment