दशकद्वयस्य अनन्तरं शनिवासरे पितृव्यौ भ्रातरौ उद्धवठाकरे, राजठाकरे च मञ्चे उपस्थितौ
मुम्बई। महाराष्ट्रे महत्त्वपूर्णराजनैतिकविकासे महाराष्ट्रस्य मराठी-मनुषस्य च विषये प्रायः दशकद्वयस्य अनन्तरं शनिवासरे पितृव्यौ भ्रातरौ उद्धवठाकरे, राजठाकरे च मञ्चे उपस्थितौ। सत्तायां भारतीयजनतापार्टी-नेतृत्वेन महायुति-विपक्ष-गठबन्धन-महाविकास-अघाडी-इत्येतयोः नेतारः ठाकरे-भ्रातॄणां पुनर्मिलनं उत्सुकतापूर्वकं पश्यन्ति। अस्य ऐतिहासिकसमागमस्य कारणेन महाराष्ट्रराजनौ बृहत्परिवर्तनस्य अनुमानाः सन्ति । उद्धवठाकरे महोदयः शिवसेना (उद्धव बालासाहेब ठाकरे) दलस्य प्रमुखः अस्ति तथा च तस्य दलं एम.वी.ए. महाराष्ट्र नवनिर्मणसेना (MNS) इत्यस्य संस्थापकाध्यक्षः राज ठाकरे सम्प्रति कस्यापि गठबन्धने संलग्नः नास्ति।राजठाकरे उद्धवठाकरे इत्यनेन सह मतभेदं कृत्वा २००५ तमे वर्षे बालसाहेबठाकरे नेतृत्वात् शिवसेनां त्यक्त्वा २००६ तमे वर्षे एमएनएस-सङ्घस्य गठनं कृतवान् आसीत् ।२०२६ तमे वर्षे शिवसेना संस्थापकस्य बालासाहेब ठाकरे इत्यस्य शततमं जन्मदिवसं शिवसेनायाः ६०तमं स्थापनावर्षं च भविष्यति बालासाहेबठाकरे १९२६ तमे वर्षे जनवरीमासे २३ दिनाङ्के शिवसेना-सङ्घस्य गठनं कृतवान् आसीत् ।एकदा राज्यराजनीतौ प्रबलस्थानं धारयन्तं दलं विभाजनेन चतुष्मार्गे स्थापितं महाराष्ट्रे २५ वर्षाणाम् अधिकं कालात् गठबन्धनराजनीतिः प्रचलति ।
दशकद्वयस्य अनन्तरं शनिवासरे पितृव्यौ भ्रातरौ उद्धवठाकरे, राजठाकरे च मञ्चे उपस्थितौ
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment