हिमाचलप्रदेशे वर्षाकारणात् राज्यस्य ५०० कोटिरूप्यकाणां हानिः अभवत्
मुख्यमन्त्री ठाकुर सुखविन्दरसिंह सुखुः अवदत् यत् मण्डीनगरे मेघविस्फोटघटनानां प्रारम्भिकमूल्यांकने प्राप्तप्रतिवेदनानुसारम् अद्यावधि वर्षाकारणात् राज्यस्य ५०० कोटिरूप्यकाणां हानिः अभवत्। मण्डीनगरे अष्टजनानाम् मृत्योः वार्ता अपि अस्ति । मुख्यमन्त्री स्वस्य विधानसभाक्षेत्रे नदौन् इत्यस्मिन् वर्षाणा क्षतिविषये कथयति स्म। मुख्यमन्त्री ब्यास-नद्याः वर्धितजलस्तरस्य अपि वृत्तान्तं कृत्वा भडोली-नगरे तत्समीपस्थे च नद्यां निर्मितस्य सेतोः स्थितिं पृच्छन् अधिकारिभ्यः प्रतिक्रियाः अपि गृहीतवान् । मुख्यमन्त्री उक्तवान् यत् ब्यास् नद्याः जलस्तरः बहु वर्धितः अस्ति। नादौन्-नगरस्य बेअस्-तटे अपि एकस्याः महिलायाः शवः प्राप्तः अस्ति । केभ्यः स्थानेभ्यः क्षतेः अद्यतनं निरन्तरं आगच्छन्ति, एतादृशौ परिस्थितौ हानेः आकङ्क्षा अधिकं वर्धयितुं शक्नोति । मौसमविभागेन आगामि २४ घण्टानां कृते अलर्टः इति अधिसूचितः अस्ति। पर्यटकानाम् आह्वानं कुर्वन् मुख्यमन्त्री अवदत् यत् पर्यटकाः नगरक्षेत्रेषु एव तिष्ठन्तु, नद्यः, धाराः, दुर्गमपर्वताः च दूरं तिष्ठन्तु। सः राज्यस्य जनानां कृते अपि आह्वानं कृतवान् यत् ते नद्यः, धाराभ्यः च ५०० मीटर् यावत् दूरं तिष्ठन्तु।
हिमाचलप्रदेशे वर्षाकारणात् राज्यस्य ५०० कोटिरूप्यकाणां हानिः अभवत्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment