आचार्यः नरेशमलोटिया द्वितीयवारं संस्कृतशिक्षकपरिषदः हमीरपुरस्य जिलाध्यक्षः
हिमसंस्कृतवार्ताः हमीरपुरम्। हमीरपुर- 29 जून, 2025 (रविवासरः) हिमाचलराजकीयसंस्कृतशिक्षकपरिषदः जिला हमीरपुरस्य सुजानपुर, भोरंज, नादौन, बिझरी, हमीरपुरखण्डस्य त्रिवार्षिकनिर्वाचनप्रक्रियायाः अनन्तरं रविवासरे सर्ववितसुधारसभाभवनहमीरपुरे जिलानिर्वाचनं सम्पन्नम्, यस्मिन् मण्डलहमीरपुरस्य प्रत्येकः संस्कृतशिक्षकः सर्वसम्मत्या चयनितः। राजकीयवरिष्ठमाध्यमिकविद्यालयः (कन्या) नादौन् इत्यत्र कार्यं कुर्वन् संस्कृतशिक्षकः नरेश मालोटिया द्वितीयवारं परिषदः जिलााध्यक्षः। अस्यां निर्वाचनप्रक्रियायां सम्पूर्णतः हमीरपुरतः प्रायः ५० संस्कृतशिक्षकाः उपस्थिताः आसन् । महासचिवः डॉ. अमितकुमारस्य अध्यक्षतायां सम्पूर्णनिर्वाचनप्रक्रिया सम्पन्ना। अस्मिन् अवसरे निर्वाचनपदाधिकारी सुशीलकुमारः (राज्यस्य वरिष्ठोपाध्यक्षः) निर्वाचनपर्यवेक्षकः अजयकुमारः (टीजीटी आर्ट्स्) च अन्यैः प्रख्यातसंस्कृतप्रेमिभिः सह अन्ये संस्कृतशिक्षकाः विशेषतया उपस्थिताः आसन्। हमीरपुरमण्डलस्य निर्वाचनप्रक्रियायाः आरम्भे जिलाप्रमुखेन आचार्यनरेशमलोटिया इत्यनेन पूर्वकार्यकारिणीं विघटनं कृत्वा २०२५ तः २८ पर्यन्तं नूतनकार्यकारिणीनिर्माणस्य घोषणा कृता।तस्मिन् क्रमे सर्वप्रथमं रामापाबाडाग्रान् इत्यस्य हिरवानी ठाकुरेन अध्यक्षपदार्थम् आचार्यनरेशमलोटिया इत्यस्य नाम्नः अनुमोदनं कृतम्, यस्य सर्वसम्मत्या समर्थनं कृतम् हमीरपुरमण्डलस्य सर्वेषां खण्डानां संस्कृतशिक्षकाः तथा सः द्वितीयवारं जिलाध्यक्षः निर्वाचितः। अस्मिन्नेव क्रमे आरवीमापा स्वामी लालः महासचिवः, रामापा चलोखरस्य डॉ. तेज कुमारः वित्तसचिवः, जलाडी इत्यस्य कमलेशकुमारी वरिष्ठ उपाध्यक्षा बधेरा थानाया रिम्पलरानी महिला अध्यक्षा निर्वाचिता। हमीरपुरस्य सम्पूर्णा निर्वाचनप्रक्रिया सर्वसम्मत्या सम्पन्ना । निर्वाचनपदाधिकारिणा एतेषां नवनिर्वाचितानाम् पदाधिकारिणां नामानि घोषितानि। घोषणायाः अनन्तरं सर्वे पदाधिकारिणः स्वपदस्य गोपनीयतां, अधिकारस्य, कर्तव्यस्य निर्वहणं कर्तुं शपथं गृहीतवन्तः।
आचार्यः नरेशमलोटिया द्वितीयवारं संस्कृतशिक्षकपरिषदः हमीरपुरस्य जिलाध्यक्षः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment